SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतकम् । शोभामम्भोरुहाणामपहरति करोत्युद्धवं कौशिकस्या नुष्णैः पुष्णाति पादैः कुमुदमसुमतां नोपतापाय दृष्टेः । प्राज्याजेयप्रतापं सततमि तया युक्तमप्यन्यरूपं युग्मं यत्पादयोः स्तात्स भवदविभवाभावकृत्तीर्थनाथः ॥ १४ ॥ दूरे दूरेपसो वो वसतिमसुभृतां साधयन्तौ धेयन्तौ वारी वारीतिमझी नतससुरमहादेवराजौ वराजौ । यस्यायस्याप्तिहेतू जयमुपनयतो मोहितानां हितानां __ दध्यादध्यामतेजाः स भुवि जिनवरोऽनन्तमोदं तमोदम् ॥ १५ ॥ कृत्वाधः पादयोर्मा निरतिशयशमश्रीसमालिङ्गिताङ्गः खस्थस्तिष्ठत्यनिष्ठः कथमयमधुनेतीव संचिन्त्य सृष्टा । ऊर्ध्व बाणाशनिर्वा मृदुहृदयभिदे भाति रांगेण गाढं यस्य प्रेङ्खन्नखालीद्युतिरतनुरति रातु स श्रीजिनो वः ॥ १६ ॥ चार्वाचारोक्तिचुचुप्रवचनचतुराचार्यचक्रस्य चञ्च न्नो'च्येताचण्डरोचीरुचिरुचिररुचिर्यस्य वाचां प्रपञ्चैः । उच्चैश्चचूर्यमाणश्चरणगुणचयश्चौरुचित्तार्चितार्च_श्चेतःशौचं चिनोतूचितमचलमसौ चारुचेष्टो जिनो वः ॥ १७ ॥ पद्भयां भूभृद्गुरुभ्यां भ्रमति भृशमभीभ्रंशयन्हेलयायं कोऽस्मन्मू?तां गामिति फणिसमितेः सक्रुधः क्रोधवः । ज्वाला निर्यान्त्यधस्तात्किमिति सुजनता शङ्कते लोकयन्ती भव्यानव्याद्भयेभ्यो निखिलनखरुचो यस्य योगीश्वरोऽसौ ॥ १८ ॥ १. इन्द्रस्योलूकस्य च. २. कोः पृथिव्या मुदम्. ३. सूर्यत्वेन प्रभुत्वेन च. ४. दुष्टं च तद्रेपः पापं तस्माद्दूरे स्थानेऽसुमतां वसतिं साधयन्तौ. स्वर्गप्रदावित्यर्थः. ५. वारीव जलमिव अरीति शत्रूपद्रवं धयन्तौ पिबन्ती. नाशयन्तावित्यर्थः. ६. श्रेष्ठयुद्धे मोहितानां हितानां भक्तानां जयमुपनयतः. ७. यस्यानी आयस्य लाभस्याप्तिहेतू. ८. अकृशतेजाः. ९. उर्व क्षिप्ता. १०. बाणावलीव. ११. कामेन. १२. यस्य चरणगुणचयो नोच्येत वक्तुं न शक्येत. अतिप्राचुर्यात्. १३. चारुचित्तैरिन्द्रादिभिरचिता अर्चा मूर्तिर्यस्य स जिनः. १४. पातालमुद्भिद्य. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy