SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । अथास्ति दित्सा यदि वोपरोधस्त्वय्येव सक्तां दिश भक्तिबुद्धिम् । करिष्यते देव तथा कृपां मे को वात्मपोष्ये सुमुखो न सूरिः ॥ ३९॥ वितरति विहिता यथाकथंचिन्जिन विनताय मनीषितानि भक्तिः । त्वयि नुतिविषया पुनर्विशेषादिशति सुखानि यशो धनं जयं च ॥४०॥ इति श्रीधनंजयकृतं विषापहारस्तोत्रम् ।। श्रीभूपालकविप्रणीता जिनचतुर्विशतिका। श्रीलीलायतनं महीकुलगृहं कीर्तिप्रमोदास्पदं वाग्देवीरतिकेतनं जयरमाक्रीडानिधानं महत् । स स्यात्सर्वमहोत्सवैकभवनं यः प्रार्थितार्थप्रद प्रातः पश्यति कल्पपादपदलच्छायं जिनाङ्ग्रिद्वयम् ॥ १ ॥ शान्तं वपुः श्रवणहारि वचश्चरित्रं सर्वोपकारि तव देव ततः श्रुतज्ञाः । संसारमारवमहास्थलरुन्दसान्द्र च्छायामहीरुह भवन्तमुपाश्रयन्ते ॥ २ ॥ स्वामिन्नद्य विनिर्गतोऽस्मि जननीगर्भान्धकूपोदरा· · दद्योद्घाटितदृष्टिरस्मि फलवजन्मास्मि चाद्य स्फुटम् । स्वामद्राक्षमहं यदक्षयपदानन्दाय लोकत्रयी नेत्रेन्दीवरकाननेन्दुममृतस्यन्दिप्रभाचन्द्रिकम् ॥ ३ ॥ निःशेषत्रिदशेन्द्रशेखरशिखारत्नप्रदीपावली सान्द्रीभूतमृगेन्द्रविष्टरतटीमाणिक्यदीपावलिः । क्वेयं श्रीः क्व च निःस्पृहत्वमिदमित्यूहातिगस्त्वादृशः सर्वज्ञानदृशश्चरित्रमहिमा लोकेश लोकोत्तरः ॥ ४ ॥ १. द्वित्राणि मूलपुस्तकान्येका च टीकास्य स्तोत्रस्यास्माभिः समासादिता. तत्र टीकायां तत्कर्तुर्नाम नास्ति. २. पण्डिताः. ३. रुन्दा विस्तीर्णा. ४. सिंहासनस्य. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy