SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५ सर्गः] धर्मशर्माभ्युदयम् । कामहेतुरुदितो मधुदाने गोत्रभेदमकरोत्पुरतोऽन्यः । संगताप्यपुरुषोत्तमबुद्ध्या श्रीर्यवर्तत ततो वनितायाः ॥ १८ ॥ होविमोहमपनीय निरस्यन्नन्तरीयमपि चुन्वितवक्रः । सस्टहं प्रणयवानिव भेजे कामिनीभिरसन्मधुवारः ॥ १९ ॥ जग्मतुर्मुहुरलक्तकतिक्तौ यद्विदशपदवीमधरोष्ठौ । तेन मद्यमधिकं स्वदते स्म स्मेरमन्मथवते मिथुनाय ॥ २० ॥ क्षालितोऽपि मधुना परिपीतोऽप्याननेन दशनैर्दलितोऽपि । खां मुमोच न रुचिं मिथुनानां यत्ततः कथमभूदधरोऽयम् ।। २१ ॥ त्यज्यतां पिपिपिपिप्रिय पात्रं दीयतां मुमुमुखासव एव । इत्यमन्थरपदस्खलितोक्तिः प्रेयसी मुदमदादयितस्य ॥ २२ ॥ कापिशायनरसैरभिपिच्य प्रायशः सरलतां हृदि नीते । भ्रूलतामु रचनामु च वाचा सुभ्रुवां घनमभूत्कुटिलत्वम् ॥ २३ ॥ प्रोल्लसन्मृगदशा मदनो हृद्यालवाल इव सीधुरसेन । भ्रूलताविलसितैरिह साक्षात्कस्य हास्यकुसुमं न चकार ॥ २४ ॥ तोपितापि रुपमाहितरोपाप्याप तोपमबला मधुपानात् । सर्वथा हि पिहितेन्द्रियवृत्तिर्वाम एव मदिरापरिणामः ॥ २५ ॥ भ्रूलता ललितलास्यमकस्मात्स्मेरमास्यमवशानि वचांसि । सुभ्रुवां चरणयोः स्खलितानि क्षीवतां भृशमनक्षरमूचुः ॥ २६ ॥ भिन्नमानदृढवजकवाटेनास्यता जवनिकामिव लज्जाम् । तत्क्षणाञ्चितशरासनचण्डः सीधुना प्रकटितो विषमेषुः ॥ २७ ॥ प्रावृताः शुचिपटैरतिमृद्दीः स्पर्शदीपितमनोभवभावाः । प्रेयसीः समगुणा इह शय्याः कामिनो रतिसुखाय विनिन्युः ॥ २८ ॥ कान्तकान्तदशनच्छददेशे लग्नदन्तमणिदीधितिरेका । आबभावुपजनेऽपि मृणालीनालकैरिव रसं प्रपिबन्ती ॥ २९ ॥ प्रेयसा धृतकरापि चकम्पे चुम्बितापि मुखमाक्षिपति स्म । व्याहृतापि बहुधा सहदूचे किंचिदप्रकटमेव नवोढा ॥ ३० ॥ For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy