________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
काव्यमाला ।
त्वद्वासवेश्माभिमुखे गवाक्षे प्रतिक्षणं चक्षुरनुक्षिपन्ती । त्वद्रूपमालिख्य मुहुः पतन्ती त्वत्पादयोः सा गमयत्यहानि ॥ ६६ ॥ स्त्रीत्वादरुहप्रसरो यथास्यां शरैरमोधैः प्रहरत्यनङ्गः । साशङ्कवत्केवलपौरुषस्थे तथा न दृप्ते त्वयि किं करोमि ॥ ६७ ॥ यत्कम्पते निःश्वसितैः कवोणं गृह्णाति यल्लोचनमुक्तमम्भः । अवैम्यनङ्गज्वरजर्जरं तत्त्वद्विप्रयोगे हृदयं मृगाक्ष्याः ॥ ६८ ॥ आविर्बभूवुः स्मरसूर्यतापे हारावलीमूलजटा यथाङ्गे। त्वन्नामलीना गलकन्दलीयं तथाधिकं शुप्यति चञ्चलाक्ष्याः ॥ ६९ ॥ स्तुत्वा दिने रात्रिमहश्च रात्रौ स्तौति स्म सा पूर्वमपूर्वतापात् । संप्रत्यहो वाञ्छति तत्र तन्वी स्थातुं न यत्रास्ति दिनं न रात्रिः॥७०॥(युग्मम)
प्रगल्भतां शीतकरः स्फुरन्तु कर्णोत्पलानि प्रसरन्तु हंसाः ।
त्वद्विप्रलम्भज्वरभाजि तस्यां वीणाप्यरीणा रणतु प्रकामम् ॥ ७१ ॥ इत्थं घने व्यञ्जितनेत्रनीरे प्रदर्शिते प्रेम्णि सखीजनेन । क्षणान्मृगाक्षी हृदयेश्वरस्य हंसीव सा मानसमाविवेश ॥ ७२ ॥ (कुलकम्)
प्रकाशितप्रेमगुणैर्वचोभिराक्रम्य बरा हृदये सखीभिः । आकृष्यमाणा इव निविलम्ब ययुयुवानः सविधं वधूनाम् ॥ ७३ ॥ आः संचरन्नम्भसि वारिराशेः श्लिष्टः किमौर्वाग्निशिखाकलापैः । स्विच्चण्डचण्डद्युतिमण्डलायप्रवेशसंक्रान्तकठोरतापः ।। ७४ ॥ अथाङ्कदम्भेन सहोदरत्वात्सोत्साहमुत्सङ्गितकालकूटः ।
अङ्गानि यन्मुर्मुरवह्निपुञ्जभाञ्जीव मे शीतकरः करोति ॥ ७५ ॥ इत्थं वियोगानलदाहमङ्गे निवेदयन्ती सुमुखी सखीनाम् । समेयुषस्तत्क्षणमद्वितीयामजीजनत्कापि रति प्रियस्य ॥७६॥ (विशेषकम्)
आयाति कान्ते हृदयं विधेयविवेकवैकल्यमगान्मृगाक्ष्याः । तत्कालनिस्त्रिंशमनोभवास्त्रसंघातघातैरिव चूर्णमानम् ॥ ७७ ।। बाप्पाम्बुसंप्लावितपक्ष्मलेखं चक्षुः क्षणात्स्फारिततारकं च । किं प्रेम मानं यदि वा मृगाक्ष्याः प्रियावलोके प्रकटीचकार ॥ ७८॥
For Private and Personal Use Only