SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir ७६ धर्म- | मैंद्रो बाढस्वरेणैवं बनाषे, यथामंजूषा - जिनस्य जिनमातुश्च । यो मुष्टं चिंतयिष्यति ॥ एरंमफलवद ग्रीष्मे । स्फुटिष्यत्यस्य मस्तकं ॥१॥ ततो रत्नसुवर्णादिवृष्टिं कृत्वा नंदीश्वरेऽष्टाविकां च कृत्वा सौधर्मेंद्रः स्वस्थाने मतः. एवं सुरेश्वराः सर्वदिक्कुमार्यो पि नंदीश्वरे यात्रां कृत्वा निजं निजं स्थानं जग्मुः. अथ प्रनाते संजाते गाढं प्रस्खलद्गतयोगप्रतिचारिकाः समागत्य राजानं पुत्रजन्मवर्धापनिकया वर्धापयामासुः, असौ राजा मु. कुटं विना निजांगलाषणमासप्तसंततिं यावद्वृत्तिं च तान्यां ददौ, अन्येषामपि याचकजनानामनिवारितदानान्यदापयत्, द्वादशे दिने राजाशेष बंधुवर्ग नोजयित्वा गौरवेण तत्समदमदोऽवदत, यस्मिन् जिने गर्नगतेऽशिवशांतिर्जाता, तदस्य सुतस्य सुंदरं शांतिरिति नामास्तु, तत एतन्नाम सर्वेषां संमतं संजातं, जन्ममहे शकसंक्रामितांगुष्टामृतेनाहारेण संवर्धितो नगवान विशिष्टरूपयकएयसंपन्नः क्रमावृधे, अष्टोत्तरसहस्रलदणैरलंकृतो लोकोत्तरगुणगणाभिरामो मतिश्रुतावधिसस्त्रि भि िनैः समायुक्तोऽशेषविज्ञानपारगः सर्वजननयनमनोहारियौवनश्रियाभिरामस्तातेन परिणायि. | तः, पंचविंशतिवर्षसहस्रेषु गतेषु नगवान जनकेन राज्ये निवेशितः, परिणायिताश्चानेकाः सर्वोः | For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy