SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म: देश स्वनान पश्यंति, अर्धचक्रिणां मातरः सप्त, शीरिणां चतुरः, तथा प्रत्यर्धचक्रिणां त्रीन. अन्येषा मुत्तमजन्मिनां मातरश्चकैकं स्वप्नं पश्यति. हे राजन् ! यदचिरादेव्या चतुर्दश महास्वना दृष्टास्तेन मंजूषा तव पटखंडभरताधिपश्चक्री विश्वत्रितयाधीशवंदितचरणो जिनो वा सुतो जावी. तत् श्रुत्वा मुहितो राजा, सा तत्प्रियापि मुमुदे. दानमानादिनिस्तोषिताः स्वप्नपाठका विसृष्टाः स्वस्वगृहं ययुः. सई. सेवधि रत्नगर्नेव गर्न बनार. ततो गर्नहितार्थमतिदारमतिमधुरम तितिक्तमतिरुतमतिस्निग्धमाहारं राझी वर्जयामास. तद्देशे तस्मिन् समये तत्पुरे पूर्व महदशिवमासीत. तेन मांद्यदोषेण लोकस्य महान प्रलयः संजातः, प्रगोगर्जगतस्य प्रजावात्तदणं तन्ममलमुपशांतरोगं जातं. सर्वस्मिन देशे ग्रामे तस्मिन्नगरे च शांतिर्जाता. सार्धाष्टमदिनाधिके नवममासे गते ज्येष्टकृष्ण त्रयोदश्यां चरणीस्थे चंडे नच्चस्थानस्थितेऽन्यग्रहे शुगलमे चारुमारुते प्रवाते निशीथसमये सुवर्णवर्ण मृगलांउन विश्वत्रयसुखावहं साचिराराझी विश्वदीपकं पुत्रं सुषुवे. अत्रांतरे कंपितासनाः पटपंचाशदिक्कुमार्यः समागत्य जिनजन्मोत्सवं यथोक्तं विदधुः. ततश्चलितासनाश्चतुःषष्टिसुरेंडाः समन्येत्य मेरुशिरसि नीत्वा तस्य जन्ममहं चक्रुः. सौधर्मेद्रः कृतजन्ममहः स्वामिनं समानीय मातुर्पयामास. ततः सौध. For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy