SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म स्थिते चंडे शुक्लवैशाखदशम्यां चतुर्थे यामे विनोः केवलज्ञानमुत्पेदे. कंपितासनाः सुरेंडा देवसं. मंजूपा घपरिवृताः समागत्य समवसरणं विदधिरे. तत्र दाणमात्रं देशनां दत्वा श्रीअपापानगर्या हितीयं समवसरणमकरोत्. तस्मिन समवसरणे च गणधरस्थापनाचतुर्विधसंघस्थापनाद्यकरोत्. प्रमोः परिवा रे एकादश गणधरा बनवन् , तथा चतुर्दशसहस्रसंख्याः साधयोऽनुवन् , षटत्रिंशत्सहस्रसंख्याः साध्व्यः, एकोनषष्टिसहस्रयुगेकलदमिताः श्राघाः, अष्टादशसहस्राधिका त्रिलदी श्राकोनां वन्व. न. वसु गणभृत्सु मुक्तिं यातेषु सगौतमसुधर्मो जगवान ज्ञातनंदनस्त्रिदशेरावृतोऽपापामगात, तत्रांतिमां च चतुर्मासी स्थितवान्. अथेशः कार्तिकेऽमावास्यापश्चिमे दणदादणे निर्वाणसमयं ज्ञात्वा पोमशप्रहरात्मिकी देशनां प्रारेने. ततः स्वासनकंपात सर्वे सुपर्वेशाः समाजग्मुः. तेषां मध्यात साश्रुग सुधर्मेद्रो व्यजि. झपत, यथा हस्तोत्तराख्यं त्वजन्मनदलं, तत्र जस्मग्रहो लमः, अतः स्वामिन् मुहूर्तमानं प्रतोदस्व? यत एष पुर्घहो हिसहस्रवर्ष स्थितिकस्तव शासनं पीडयिष्यति. ततस्तं देवेंड युक्त्या प्रतिबोध्य पर्यकासनजारा तृतीयशुक्लध्यानानियोगात् शेषकर्मेधनानि जस्मीकुत्य स्वातिनदात्रे स्वामी परमं पदं प्रा. For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy