SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kalassagarsun Gyanmandir धर्मः | प्रार्थनया स्वामी तत्रैकां रात्रिमवसत्. तस्याग्रहाच खामी अष्टौ मासान विहृत्य वर्षाचतुर्मासी स्थातुं तत्रागमत् , तेनार्पिते नजे च वर्षाकालं स्थितः. तस्याप्रीतिं दृष्ट्वा चार्घमासादनंतरं स्वामी ततो | निर्गत्य अस्थिकग्राम समाजगाम. तत्र चतुर्मासी स्थितः पारणके पृथ्वी पावयन् विचरतिस्म. तदा नीं पितुर्मिवं सोमब्राह्मणः समागत्य स्वामिनं प्रार्थयामास. हे स्वामिस्त्वं संवत्सरं यावद्दानमदाः, श्र. दरिडं च जगज्जज्ञे मंदजाग्यमेकं मां विना, अतो मे किंचिद्देहि? अहं दारिद्यपीडितो नवबरएमागतोऽस्मीति. कारुण्यात्स्वाम्युवाच नो विष! त्यक्तसंगोऽस्मि संप्रति, तथाप्यंशस्थितस्यास्य वा ससोऽध गृहाण? एवमुक्त्वा वासोऽर्थ दत्वा स तोपितः, तदर्धमादाय च स निजगृहं ययो. एवं स्वामिना पूर्वसंगतिकविप्राय दानं दत्तमिति चरित्रं कथितं, अथावशिष्टं किंचिदुच्यते यथा-ततो महोपसर्गान् सहमानः श्रीवीरो दादादिनादारन्य सपदां सार्घहादशाब्दी महातपस्यनंजांसि नि: त्यनक्तचतुर्थवर्जितानि चकार. क्रमेण विहरन् स्वचरणन्यासः पृथ्वीं पावयन् स जूंजकं सन्निवेशं प्राप. तत्र ऋजुवालुकानदीतीरे श्यामाकगृहिणः क्षेत्रे सालतरोस्तले अध्यक्तचैत्यस्यासने सिंधुरोध | स्युत्तरे विजयमुहूर्ते षष्टतपस नत्कटिकासन स्थितस्य जीर्णरज्जुवद्घनघातिकर्मणि त्रुटिते हस्तोत्तरा For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy