SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्मः। । ॥ मूलम् ॥-घयपूसवापूसा । महरिसिणो दोसलेसपरिहीणा ॥ लकी सयलगडो-वः । मंजूषा गहणा सुगपत्ता ॥ ११ ॥ व्याख्या-घृतेन कृत्वा सकलं ग पुष्णाति पोषयतीति घृतपुष्पः, एवं वस्त्रेण कृत्वा सकलं ग पुष्णाति पोषयतीति वस्त्रपुष्पः, ते घृतपुष्पवस्त्रपुष्पलब्धिधारका श्यर्थः, ' महरिसिणो' महर्षयः, किं लदाणाः ? दोषलेशेन परिहीना रहिता श्यर्थः. पुनः कीदृशाः? लब्ध्या सकलगडोपग्रहकाः सकलगडोपकारकारका इति यावत. तेन सुकृतेन 'सुगई पत्ता' . ति सदाति प्राप्तास्ते च श्रीधार्यरक्षितसूरिंग प्रसिधा इति गाथार्थः तत्र पूर्व तावदार्यरक्षितप्रबंधः कथ्यते, तदनंतरं तनिष्यघृतपुष्पवस्त्रपुष्पयोः संबंधः कथयिष्यते, तत्रार्यदितप्रबंधो यया-दशपु. रनगरे सोमदेवो नाम हिजोऽभूत, तस्य पत्नी रुषसोमा, सा च जिनधर्मजाक, तयोरुभौ सुता. वार्यरक्षितफल्गुरदितनामानावता. तो सुतौ पितुः पार्श्वे यावती विद्या वृत्तावतीं पठतःस्म. ततोऽधिकविद्यार्थी थार्यरक्षितः पाटलीपुरे ययौ. तत्र सर्वविद्याविशारदो नृत्वा स्वपुरसमीपे समागात. तं सर्व विद्यापारगं मत्वा तन्नगराधीशः संमुखमेत्य तं गजारूढं कृत्वा महोत्सवपुरस्सरं पुरमध्ये पानि नाय. तं राझा सन्मानितं ज्ञात्वा पंमितं च मत्वा सर्वे लोकाः पंडिताश्च मानयंति. सोडवि गृहहा For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy