SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir १७ धर्म- सफलं जन्म । दिनोऽयं रुचिरोऽद्य मे ॥ यामोऽयं सुंदरो मेऽद्य । वेलेयं मेऽद्य शर्मदा ॥१॥ यतोऽधुना समायातं । वर्य साधुवयं स्फुटं ।। प्रतिलान्य नविष्यामि । कृतार्योऽहं तमोहरं ॥२॥ मंजूषा एवं स गोपालबालको हृष्टचेताः स्वस्थानादुबाय प्रणम्य बनाये, हे जगवन ! मम भाग्यं फलितं, यशुष्मत्पादानामत्रागमोऽनुत्, ममानुग्रहं विधायायं शुकाहारोंगीक्रियतां, ततः स परमान्नस्यैकनागं ददी, पुनश्चिंतितमेकेन किं भवति? ततो द्वितीयन्नागं, ततस्तृतीयजागं, एवं त्रीन वारान कृत्वा प. रमानं तस्मै कृतपुण्यको ददौ, साधुदयं तदन्नं गृहीत्वान्यत्र ययौ. ततो गते यतिध्ये मात्रा तस्य पुनरपि परमानं परिवेशितं, ततः कालक्रमात्स गोपालको मृत्वा त्वं कृतपुण्यकोऽभूः, पुरा नवे त्वया तिरं विजज्य यतिन्यां यद्दानं दत्तं, तेन त्रिधा तवांतरांतरा सुखमत्, आकर्येवं स्वं पूर्वनवं कृतपुण्यकः समुत्पन्नवैराग्यो ज्येष्टपुत्रे गृहनारमारोप्य सप्तक्षेत्र्यां च स्वधनमुप्त्वा श्रीवीरपार्श्वे दी. दामादाय पंचमवर्गसुखन्नागत्. ततथ्युतः स्वर्ग गमिष्यति. च महामुनेर्दानं । देयं जो वि. का मुदा ॥ कृतयुएयकवद् दृष्ट्वा । जवांतरसुखप्रदं ॥ १ ॥ इति कृतपुण्यककथानकं समाप्तं ।। अथ | तपोलब्धिमाहात्म्यतो दानविशेषमाह For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy