SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् सर्गः२ ॥२६॥ गोभद्रः शुभवेलाया-मर्चित्वाम्भोधिदेवताम् । यानयात्रं समारोह-तदैवोक्षिप्तनांगरम् ॥ ७७ ॥ पोतः प्रतिपगामिन्यां, वेलायामतिवेगतः । प्रणुन्नः कर्णधारेण, गन्तुं प्रववृतेश्वुधौ ।। ७८ ॥ इतश्च भद्रा गोभद्र-प्रिया राजगृहे पुरे। सल्लक्षणमधाद्गर्भ, व्यक्तं द्योरिव वारिदम् ॥ ७९ ॥ श्रीमजिनेन्द्रचैत्येषु, श्रीराजगृहवर्तिषु । कारयामि जिनार्चानां, स्नानमा च भक्तितः ॥ ८॥ मुनिभ्यो गुणपात्रेभ्यः, स्वहस्तेन ददाम्यहम् । शुद्धानपानपात्राणि, वस्त्राणि बहुमानतः ।। ८१॥ समानधार्मिकेभ्यश्च, दानं यच्छामि यत्नतः । दीनानाथादिजन्तुभ्य-स्तूर्णमेवोचितं स्विति ॥ ८२ ॥ दोहदोऽभूत्तृतीयेऽस्या, मासे गर्भानुभावतः । अकारि सर्वमप्येत-तुष्टया विधिना तया ॥८३ ।' इत्थं पूरितदोहदा प्रमुदित-स्वान्ता प्रशान्ताकृतिः, शश्वद्धर्मपरायणा परिजनस्यानन्दमातन्वती। सा मासैनवभिस्तथा व्यतिगतैः सार्द्धर्दिनैः सतभिः, पुत्रं मित्रंमिवाजनिष्ट विमलं प्राचीव तेजोनिधिम् ॥८४॥ तारुण्याश्चितविग्रहाः स्मरभरपोद्दामधामश्रियः, स्मेरद्वक्त्रसरोमहा मणिमयालङ्काररोचिष्णवः । गायन्त्यस्तनयोत्सवे प्रमुदिता वामभुवस्तीर्थकृ-जन्मायातककुक्कुमार्य इव ता अत्यद्भुता भ्रजिरे ॥५॥ पुत्रोत्पत्या शालिकाः श्रेष्ठीपत्न्याः, प्रीताः सन्तो यौगपद्येन सद्यः। शयन् वादयामासुरुचः, प्रत्यारावैः पूरयन्तो दिगन्तान ।। ८६ ॥ १ प्रतिकूलगामिन्याम्. २ प्रेरितः. ३ सूर्यम्. For Private and Personal Use Only
SR No.020307
Book TitleDhanya Shalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJindattasuri Gyanbhandar
Publication Year
Total Pages117
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy