SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥ २५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कदाचिचित्रशालासु चरितानि महात्मनाम् । समयं व्यतिचक्राम, वीक्षमाणा सुखेन सा ॥ ६४ ॥ त्रिभिर्विशेषकम् ॥ अत्रान्तरे च गोभद्रः, श्रेष्ठी भूरिधनोऽपि सन् । प्रतस्थेऽम्भोधियात्रायां, वित्ताशा हि बलीयसी ६५ यतो न गणयत्येव, गेहत्यागं सुदुष्करम् । न च वल्लभया सार्धं, दुस्सहं विरहानलम् || ३६ || न चानेकविधं मार्ग - ष्टमत्यन्तदारुणम् । प्रणाशं न च निद्रायाः, क्षपायां वासरेऽपि वा ॥६७॥ शीतवातातपक्षुत्तृण्महाक्लेशोद्भवं न च । तस्कराणामवस्कन्दं विलुणुनभयं न च ॥ ६८ ॥ सिंहादिश्वापदेभ्यस्तु, कूरेभ्योऽपि न साध्वंसम् । किं भूयसा निजस्यापि, शरीरस्थ परिक्षयम् ॥६९ ॥ देशाद्देशान्तरं भ्राम्य – न्नजस्रं पृथिवीतले । लोभभूताभिभूतः सन्मनुष्यो धनहेतवे ॥ ७० ॥ षड्भिरादिकुलकम् ।। शकटोष्ट्रबलीवर्दा - येषु प्रवहणेषु सः । चतुर्धा भाण्डमादाया- रोपयामास भूरिशः ॥ ७१ ॥ सन्तान वृद्धनारीभिः कृतकौतुकमङ्गलः । शकुनेध्वनुकूलेषु चचाल विपुलाशयः ॥ ७२ ॥ वाहनेष्वतिभारं ना - रोपयत् करुणानिधिः । उत्प्रयाणकमतन्वन् स्थाने शब्पाम्बुशालिनि ॥ ७३ ॥ मेनुका श्रेष्ठी महेभ्यैरतिसङ्कुलम् । पुरं श्रीनिलयं प्राप— डुपकण्ठं महोदधेः ॥ ७४ ॥ दिनानि कतिचित्तत्र स्थित्वा श्रेष्ठी सुखेन सः । केशांचिन्मक्षु भाण्डानां, चकार क्रयविक्रयम् ॥ सम्प्राप्तोचितलाभोऽपि प्रचुरद्रव्यलिशया । परतीरोचितं भाण्डं, यानपात्रे न्यधन्न सः ॥ ७६ ॥ १ भयम्. २ वाहनेषु. ३ तृणजलवति ४ शीघ्रम्. For Private and Personal Use Only महाकाव्यम् सर्गः २ ।। २५ ।।
SR No.020307
Book TitleDhanya Shalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJindattasuri Gyanbhandar
Publication Year
Total Pages117
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy