SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri A ain Aradhana Kendra www.kobatirth.org Acharya Shri Kaik u ri Gyanmandie श्रीदे गणधरवादः चैत्य० श्री what धर्म०संघाचारविधी ॥३०॥ केपि ब्रह्मादिषु तृणांतेषु श्लोकः, तथा वासांसि जीर्णानि यथा विहाय, नवानि गृह्णाति नरोऽपराणि । तथा शरीराण्यपरापराणि, जहाति गृह्णाति च पार्थ ! जीवः।।१।। इति दशमः१०॥हे कोडिन्न पभासा ! मनसि निवाणमत्थि किंवा नो । अमुषंतो वैयत्थे विसयविभागं तयं सुणसु ॥५२ ।। 'जरामयं वा एतत्सर्व यदग्रिहोत्र'मिति, अत्राभ्युदयफलमग्निहोत्रमिति, सदाकरणोक्तेः शिवावाप्तेः | कियारंभकालाभावात् मोक्षाभावः, उक्तथासौ-'दे ब्रह्मणी वेदितव्ये परमपरं च, तत्र परं सत्यं, अपरं च ज्ञानमनंतं ब्रह्मेति ते मतिः, तन्न, यतो 'जरामर्य वा' वाऽप्यर्थो यावजीवमपि, नतु नियोगत इति,शिवावाप्तिहेतुज्ञानादिक्रियाकालास्तिता दुरित्यस्ति मोक्षः, उच्यते च-'नाणं पयासगं सोहओ तवो संजमो अ गुत्तिकरो । तिहंपि समायोगे मुक्खो जिणसासणे भणिओ ॥१॥ (आ०नि०) तिर्यगादिभवस्य चात्मपर्यायत्वेन भवनिवृत्तौ न सर्वथा निवृत्तिः, कुंडलनिवृत्तौ हेन इव इति भवनिवृत्तावप्यनितेर्भवादन्यो मुक्तात्माधारो वस्तुरूपो मोक्षोऽस्ति, शुद्धपदवाच्यत्वात् , जीवादिपदार्थवत् , व्यतिरेके खरविषाणादीत्येकादशोऽपि संबुद्धः ११॥ इय छिन्नसंसया ते जिणेण पन्चाविया पुणो पुव्वं । चउरो सह पंचसएहिं धुढेहि य तिहिं सएहिं कमा ॥५३॥ तिवई पुच्छा पुवकयवारसंगा असंगिणा पहुणा । भुवणन्महिए गणहरपयंमि संठाविआ सव्वे ॥ ५४॥ इय गणहरलोयस्स व मुहुमपयत्थप्पयासणेण जिणा । लोगप्पञ्जोयगरा जे हुंति रविन्ध तेसि नमो ।। ५५ ।। एवंविधा मिहिरादयोऽपि ततीर्थिकमतेन स्युरिति तद्विशेषाय उपयोगसंपद एव हेतुसंपदमाह-'अभयदयाण'मित्यादि, अभयं-इहलोकपरलोकादानाकसाजीनितमरणाश्लोकलक्षणसप्तभयाभावं दयंत इत्यभयदास्तेभ्यः ३ 'सरणदयाणं' रागादिभयभीतसवानां शरणं-वाणं'दयंत इति शरण-| दयास्तेभ्यः ४ 'बोहिदयाणं' बोधि-भवांतरे शुद्धधर्मसंप्राप्तिं दयंत इति बोघिदयास्तेभ्यः ५, एतानि च यथोत्तरं पूर्वपूर्व thalnaduINAL ॥३०॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy