SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri MAHA n Aradhana Kendra www.kobatirth.org Acharya Shri Kailas Gyanmandit श्रीदे. चैत्यश्रीधर्म संघाचारविधी ॥२७२।। SurAIN TR AINS मी वा स्थानात स्वारस्य 'मिच्छा मे दुयो होइ । मेति । mainamainamaiINummaNI . घ्राणचक्षुःश्रोत्रसहिताः पंचेन्द्रियास्तिर्यग्नरामरादयः, विराधनाप्रकारमाह-'अभिहये' त्यादि, अभिमुखमागच्छंतो हताः-पादेन विक्रम सेनकथा ताडिताः उत्क्षिप्य क्षिप्ता वा अभिहताः,वर्तिताः-पुंजीकृता धूल्यादिना वा स्थगिता गाढाक्रांता वा श्लेषिता-भूम्यादौ लगिता ईषत् | पिष्टा वा अन्योऽन्यालिंगनं वा कारिताः संघातिता-मिथो गात्रैः पिंडीकृताः पुंजीकृता वा संघट्टिता-मनाक् स्पृष्टाः परितापि ताः-सर्वतः पीडिता ईषत् कृतपीडा वा क्लामिताः-कृतबहुपीडाः ग्लानि प्रापिता जीवितावशेषाः कृता इत्यर्थः, अपद्राविता| उत्रासिताः कृतमूर्छा वा स्थानात् स्थानान्तरं संक्रामिताः-स्वस्थानात् परस्थानं नीताः, जीविताम्यपरोपिताः मारिता इत्यर्थः, 'तस्स'त्ति अभिहयेत्यादिविराधनाप्रकारस्य 'मिच्छा मे दुक्कडंति मिथ्या मे दुष्कृतं, एतदुष्कृतं मिथ्या-विफलं मे भवत्वित्यर्थः, अस्य चैतन्निरुक्तं-"मित्ति मिउमद्दवत्ते छत्तिय दोसाण छायणे होइ । मेत्ति य मेराइ ठिो दुत्ति दुगुंछामि अप्पाणं ॥१॥ कत्ति | कडं मे पावं डत्तिय डेवेमि तं उवसमेणं । एसो मिच्छादुक्कडपयक्खरत्थो समासेणं ॥ २॥" सम्यगमिथ्यादुष्कृतकर्तुर्विक्रमसेनकुमारस्येव शाम्येत अशुभं कर्म, तत्कथा चैवं अस्थि सयलामरहियं सुरपुरमिव सुरपुरं जईकलियं । तत्थासि नमिरनरवर चक्को चक्काउहो राया ॥१॥ कमलदलच्छी | लच्छीव नदीणया नम्मया पिया तस्स । विक्कमसेणो पुत्तो सो उण जूएण रमइ सया ॥ २॥ मजपसंगी वेसाइ परिगओ मंसभक्खणपयट्टो । पारिद्धीलुद्धबुद्धी विडंबए परकलत्ताई ॥३॥ मित्तिं काऊण तलवरेण निसि पट्टणं मुसावेइ । गुत्तनरेहिं नाओ वुत्तो एस नरवइणा ॥४॥ तत्तो निडालतडघडियकुडिलफुडमिउडिभासुरमुहेण । रन्ना भणिओ कुमरो रे पाव ! अणज निल्लज ॥५॥ दुजाय मुक्कमजाय मायापिउलोयजणियदुक्खोहो । ओसर ओसर लहु मह दिहिपहाओ महापाव ! ॥६॥ इय तजिओ|||२७२॥ HIMPAINRITERAPHARMATIRITAMARINAMITHAMPHIBIte ammmmmunita For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy