________________
Shri M
a in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kaille
sur Gyanmandie
श्रीदे चैत्य श्री
ईर्यापथि। कीव्याख्या
P
तथा ओसेत्यादि अवश्यायः-त्रेहः,अस्य च ग्रहणं बहुजीवाश्रयत्वेन सूक्ष्मोऽप्यपकायः परिहार्य इति ख्यापनार्थ,यदाह-जत्थ जलं
तत्थ वणं जत्थ वणं तत्थ निच्छओ तेऊ । तेऊ वाऊ सहगया तसा य पञ्चक्खया चेव ॥१॥ उदए पुढवितसवालकंटयेत्ति, उत्तिंगा-भूमौ धर्म० संघा- वृत्तविवरकारिणो गर्दभाकारा जीवाः कीटिकानगराणि वा, हरतनुकान्यन्ये,पनकः-पंचवर्णा फुल्लिः,तथा दगमृत्तिका अनुपहतभूमौ चारविधौ । चिक्खिल्लः, यद्वोदकमप्कायो मृतिका पृथ्वीकायः, एतेनानयोरपि सजीवत्वमुक्तं, तथाहि-सात्मका विद्गुमलवणोपलादयः पृथि॥२७१|| वीविकाराः समानजातीयांकुरोत्पत्त्युपलंभादेवदत्तार्शोमांसांकुरवत् , तथा सात्मकं जलं भूमिखातस्वाभाविकसंभवात् दर्दुरवत् ,मर्कट
संतानः-कोलिकजालं यद्वा संतान:-कीटिकासमुदायः, यदुक्तमाचारांगचूर्णी-"अहवा संताणओ पिवीलियाईणं"ति, तेषां संक्रमणे-आक्रमणे,एतावता च पृथ्वीजलवनस्पतित्रसेति चतुर्जीवनिकायविराधनोक्ता,न तु तेजोवातयोः, तयोर्गमनाममने प्रायेणा संभवात् , एतयोस्त्वेवं सात्मकत्वं-सात्मकोऽग्निर्यथायोग्याहारोपादानेन वृद्धि विशेषतद्विकारबचात् , पुरुषवत् , आहारेण वृद्धि| दर्शनात् बालकवत् ,तथा सात्मकः पवनः पराप्रेरिततिर्यगनियतगमनात् गोवदिति, अन्यैरप्येषां षण्णां सात्मकतमभिधाय विराधना| परिहार उक्तः, यथा-पृथिव्यामप्यहं पार्थ!, वायावग्नौ जलेऽप्यहम् । वनस्पतिगतश्चाहं, सर्वभूतगतोऽप्यहम् ॥१॥ यो मां सर्वगतं ज्ञात्वा, न च हिंस्यात् कदाचन । तस्याहं न प्रणश्यामि, स च मे न प्रणश्यति ॥ २॥" इति, अथ कियन्त्यः शृंगग्राहिकया कथयितुं शक्यते इत्याह-'जे मे जीवा विराहिया', किंबहुना?-सर्वथा ये केचन मया जीवा विराधिता:-दुःखे स्थापिताः, ते च के इत्याह-'एगिदिये'त्यादि,एकमेव स्पर्शनलक्षणमिंद्रियं येषां ते एकेन्द्रियाः-पृथिव्यादयः एवं स्पर्शनरसनोपेता द्वीन्द्रियाः| शंखादयः स्पर्शनरसनघ्राणयुक्तास्त्रीन्द्रियाः-कीटिकादयः स्पर्शनरसनघ्राणचक्षुस्समन्विताश्चतुरिन्द्रियाः-वृश्चिकादयः स्पर्शनरसन
e elipHINTHI ARTHPANJALA
॥२७१॥
MORA
For Private And Personal