SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mal श्रीदे० चैत्य० श्री - धर्म० संघा चारविधौ ॥१७८॥ Aradhana Kendra www.kobatirth.org Acharya Shri Kailash जात्र सत्तसिलोगा धुई जहा उज्जोअगरोति, एवं चात्र व्याख्यातं- 'वेलं व चेइयाणि य नाउं इक्किकया वावि'त्ति कल्पनिर्युक्तिभणितत्वात्, यतः - सर्वचैत्येषु सर्वजनेन भणनीया नियतधिया नियतस्य लोगस्स उज्जअंगरे१ पुक्खरखरदीवट्टे २ सिद्धाणं बुद्धाण ३|मित्याद्यपदाभिधानजिननामस्तुतिश्रुतस्तुतिसिद्धस्तुतिरूपसूत्रस्तुतित्रयस्य मध्यात् सर्वसामान्यादिकायोत्सर्गाद्य ( ग्रन्थाग्र ३५००)नंतरं सर्ववंदनाकर्तृभिः प्रथमं देवस्तुतितया लोगस्स उज्जोअगरे इत्यस्या एवोपलब्धत्वात्, तथैवावश्यकचूर्णी भणनात्, तथाहिभाइ य थुई जेहिं इमं तित्थं इमाइ ओसप्पिणीए देसियं नाम, दंसणचरित्तस्स य उवएसो, तेसिं महईए भत्तीए बहुमाणओ संथवो कायचो, एएणं काउस्सग्गेणं अनंतरं चउवीसत्थउ'चि, व्यवहारसप्तमोद्देश के त्वेवं- 'चेइयवंदियाणं गयाणं पढमथुइआढताणं. वा अन्नाओ आगयाओ ताओ पडिच्छंतीओ उन्हेण परिवाविज्जंतीओ कसाइयाउ'ति, अत्र चायं परमार्थः - यदि बेलातिक्रमादिना मध्यमोत्कृष्टादिवंदनां कर्तु न पारयति तदोक्तनीत्या लोगस्स उज्जोयगरांतां करोतु, एवमपि चतुर्विधार्हतां नंदनासद्भावात्, | एवं च सर्ववंदना कर्तॄणामेकस्याः सूत्रस्तुतेर्दानापत्तेश्च चूलिकास्तुतिस्त्वेकेनैव देयत्वात् शेषाणां तद्दानाभावः, एवमेन करणविधावायातत्वात् बृहद्भाष्यादौ तथाभणनाच्च, तथाहि - "जइ एगो देइ थुई अहोगे तोऽवि पढमथुइमेगो । अने उस्सग्गठिआ सुणंति जा सा परिसमत्ता ||१|| इत्थ य पुरिसधुईए वंदइ देवे चउविहो संघो । इत्थिथुईए दुविहो समणीओ साविया चेच ॥२॥ ( ४९९-५०० ) करणविधिस्तु द्विधा धर्मानुष्ठानागमनं भणताssवश्यकचूर्णिकृताऽप्याश्रयणात्, तथाहि - "आयरियपरं-परएण आगये आणुपुद्दीए - कमपरिवाडिए मुत्तओ १ अत्थओर करणओइय" ति यद्वा दंडकाः शक्रस्तवादयः पंच स्तुतियुगलं च-सामयिकभाषया स्तुतिचतुष्टयमुच्यते, यत आद्याः तिस्रोऽपि चूलिकास्तुतयो वंदनादिरूपत्वादेका चूलिका स्तुतिर्गण्यते १ For Private And Personal Gyanmandir चैत्यबन्दनाभेदा: ॥१७८॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy