SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Gyarmandir चैत्ववन्द Shri Ma भीदे० चैत्य श्री धर्म०संघा. चारविधी ॥१७७॥ नामेदाः r adhana Kendra Acharya Shri Kailas एषाऽपि यदैकदंडकस्तुत्यादिसहिता स्यात् तदा मध्यमा भवतीत्यत आह-'मझदंडथुइजुयला' मध्यमा च अजघन्योत्कृष्टा, पाठक्रिययोस्तथाविधत्वात् , दंडश्च-अरिहंतचेइआणमित्यादिः एकस्तुतिश्च श्लोकादिरूपा प्रतीता, चूलिकात्मिका एका तदंत एव या दीयते, ते एव युगलं-युग्मं यस्यां सा दंडस्तुतियुगला, चैत्यवंदना इत्यत्रापि योज्यं घंटालालान्यायेन, एतब 'बेइअदंडथुइएगसंगया सबमज्झिमिआ" (१५६ ) ॥ तथा-'नमुकाराइ चिइदंडइगथुई मझिमजहबा' (१५६ अर्थात् ) इत्यायुक्तितो व्याख्यातं, अन्यथा 'सकत्थयाइयं चेइयवंदण'मित्यागमोक्तप्रामाण्यात् शक्रस्तवोऽप्यत्रादौ भण्यते, तथा च बृहृभाष्येऽपि'मंगल सक्कथय चिइदंडकथुईहि मममज्झिमिया' अथवा दंडकश्च-चैत्यस्तवरूप एकः स्तुतियुगलं च वक्ष्यमाणनीत्या चूलिकेतरस्तुतिद्वयरूपं यत्र सा दंडस्तुतियुगला चैत्यदंडककायोत्सर्गानंतरं दीयमानश्लोकादिका चूलिका स्तुतिः 'लोगस्स उज्जोअगरे' इत्यादिद्वितीया नामस्तवसमुच्चारस्वरूपेत्यर्थः, यदा तु 'सकत्थयाइयं चेइवंदणं'ति वचनादत्राप्यादौ शक्रस्तवो भण्यते तदा युगल शब्दो दंडशन्देऽपि योज्यते, यथा दंडकयोः शक्रस्तवचैत्यस्तकरूपयोयुगलं-युग्मं स्तुत्योश्च वक्ष्यमाणरीत्या चूलिकेतरस्तुतिरूप| योर वधुवस्तुत्योरितियावद् युगलं-द्विकं यत्र सा दंडकस्तुतियुगला मध्यवंदना, इह च स्तुतियुगले एका स्तुतिश्चैत्यदंडककायोत्सर्गानंतरं दीयमाना चूलिकानानी अध्रुवात्मिका श्लोकादिरूपा याऽन्यान्यजिनचैत्यविषयतया बहुस्तुतिवंदनाकर्टमध्ये चैकेन दीयमानतया चाववात्मिका चूलिका, तदनंतरं चान्या द्वितीया ध्रुवा, सूत्रस्तुतिरूपत्वात् वंदनाकर्तृभिः सर्वैरपि भण्यमानत्वात नामस्तवस्वरूपतया अनन्यविषयत्वात् श्लोकादिरूपत्वेन परावृत्तेरभावात्,यथा 'लोगस्स उज्जोअगरे जाव सिद्धा सिद्धिं मम दिसंतुचि, उक्तं च व्यवहारे 'एगदुतिमिसिलोगा थुइओ अधेसि होइ सत्त'त्ति भाष्यं, चूर्णिश्च 'केसिंचि आयरियाणं एगसिलोगाइ PRINTAINLAIlll ॥१७७॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy