SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 58 ] --- तीक्ष्णां ---॥ (६८ख)- गदिनी - बिभ्रती चाम्बुज० -॥ (६९) - भयान्वामे सा वेयं - । -- महोदरी ॥ (७०ख) - भयान्वामे ॥ (७१) -- ०त्युद्ध -। कलशं ? - ॥ (७२ख) दंष्ट्रोग्रा ---॥ (७३) - कवचं शरम् । अङ्कुशं - [ दक्षिणे ] त्वथ - ॥ --०र्दण्डं - चेति । (७४) - सा शिवरूपा च सिंहगा। - वर्तुलन्यक्षा - ॥ (७५क)--विता । एतेषां मध्ये (६८श्लोके ) चिह्नितपाठावेव समीचीनौ। तथा (७२, ७३ )योः चिह्नितपाठाः एवोचिताः। (७३ख) [दक्षे] चाप्यथ' इत्यपि साधुः पाठोद्धारः। 1.76. 'विकारणम्' इति पाठं न साधु मन्ये। (विकरालम् ) इति भवितुमुचित एव । Sl. 775, 78. 'रूपमण्डने 116 एवं पाठोऽस्ति । तद्यथा ___ "वीरेश्वरश्न - - धनुर्धरः । (1771) घीणाहस्तत्रिशूला ( वीणात्रिशूलहस्तश्च ) (784) (78)मातृणामग्रतो भवेत् ॥ मध्ये च मातरः कार्या अन्ते तेषां विनायकः ॥ (178)" 'मत्स्यपुराणे' | Ab अ० २६१, श्लो० ३८ख-३९ एवंरूपाः श्लोकाः सन्ति । यथा "विनायकञ्च कुर्वीत मातृणामन्तिके सदा। - - - जटाधरः ॥ (77b) वीणाहस्तस्त्रिशूली च (783) (78)मातृणां - -॥" 'अभिलषितार्थचिन्तामणौ'1380 ३य-प्रकरणे, अ० १, श्लो० ८३७ एवं पाठाः सन्ति । यथा "वीरेश्वरो विधातव्यो मातृणामग्रतस्सदा । वीणात्रिशूलहस्तश्च वृषारूढो जटाधरः ॥" तत्र 'वीरेश्वर'स्य कुत्रापि धनुर्बाणधरत्वं न सिध्यति । तथा वीणावादने हस्तद्वयस्यापि उपयोगात् , चतुर्हस्तै विशिष्टस्य 'वीरेश्वर'स्य बाणधारणासम्भवाच्च, अस्माकं मते- 'धनुर्धरः' 'बाण' इत्यपपाठौ। तेन श्लोकार्धयोः पाटोद्वारस्तु एवं भवेत् (७७ख) 'वीरेश्वरश्न भगवान् - जटाधरः॥ (७८क) वीणाहस्तस्त्रिशूलञ्च वरं चैव प्रका(श)येत् । 138a. See T. A. Gopinatha Rao : Op. cit. 138b. Matsya-purānam (Vangavusi Ed. Cal.). 138c. Abhilasitārthacintamani. MSS. No. 69 (Mysore, 1926). PartI. For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy