SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [57 ] SI. 36-42a. सर्वेऽपि श्लोकाः 'मत्स्यपुराणाद गृहीता: 1342 अ० २६०, श्लोकाः ४५ख – ५१ । तथा 'शिल्परले ' 134b, उत्तरभागे अ० २५, १२८ख - १३०श्लोकानां कुत्र कुत्रचित् ३६-३८क - श्लोकाः छाया अपि आदधते । 'मत्स्यपुराणात् कुन कुन पाठभेदाः सन्ति । तद्यथा- -- ‘(३६) कमलोदरवर्णाभं ॥ ( ३७ ) – दण्डकैश्वीर कैर्युक्तं – । स्थापयेत् स्वेष्टनगरे भुजान् द्वादश कारयेत् ॥ (३८) - खर्वटे - | शक्तिः पाशस्तथा खड्गः ॥ ( ३९ ) - स्यादथ चाभयदो - | ( ४१ ) - वामे स्यात् । स्यात् - ' 61. 43-47h. पञ्चलीलया ( जा ? ) न अस्माभिर्दृष्टपूर्वाः । अत्र, ग्रन्थस्य चान्यद् वैशिष्ट्यम् । 'बृहद्ब्रह्मसंहितायां 15 कानिचिद वचनानि सन्ति । तत्र 'ललिता' दिदेवीनाम् उल्लेखः प्राप्यते, न तु तासां नामानि । 1. 50; 52.58. 'रूपमण्डने ' ऽपि 136 सन्ति । 1. 61-75a. 'विष्णुधर्मोत्तरे' । -- ― Acharya Shri Kailassagarsuri Gyanmandir -- -केयूर- कटकोज्ज्वलाः ॥ ( ४० ) - प्रसारिता । - ० पाशौ - त्वसिः ॥ (४२क) - वापि दक्षिणः 137 यथायथमेव सन्ति । तत्र भेदा अकिञ्चित्करा एव तद्यथा (६१ख) - षड्भुजा ॥ ( ६२ ) पिङ्गला भूषणोपेता -1 (६३क) — कुण्डी बिभ्रती -- । (६४) शुक्लेन्दु० - जूटा शुक्ला - ० सुखप्रदा । (६५क) शूलघण्टा० - । ( ६६ख ) पताका पात्रं ॥ (६७) कुक्कुटत्वधः । 136. See T. A. Gopinatha Rao : 137 Quoted in Ib. Op. cit. (१) इति 'श्रीतत्त्वनिधि' पाठः । 'विष्णुधर्मोत्तर' पाठः । D--8 वरदा 134a. Matsya-purūnam, Adh. 260 ( Vaigavāsi Ed., Calcutta'. 134b. Silparatnam, TSS. II, Adh. 25. 135. नारदपाञ्चरात्रान्तर्गता बृहदब्रह्मसंहिता । तद्यथा- पाद० २ ० ४ । For Private And Personal Use Only -- -- घण्टां ॥ W "योऽहं सा मम लीला तु या लोला सोऽम्माहं पुनः । अन्तरं नैव पश्यामि यथा वै शेषशेषिणोः ॥ १५१ ॥ नित्याच शक्तयो हास्या ललिताद्याः सुमङ्गलाः । अष्टौ नित्यविहारस्य रसज्ञाः कौतुक्रोज्ज्वलाः ॥ १५४ ॥” Anandāśram Skt. Series, No. 68. Op. cit. कमलमिति कां । (२) 'वर्णि - पान - ।' । -
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy