________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ 47 ] भवन्मूर्ति । (३२) सुचं च - होमजकालिकाम् । -भजेत्सा स्यात् पद्म-॥ (३३) एषा स्याद् -॥ (३४) - सविता दशमस्मृतः ॥ एकादशस्तथा त्वष्टा विष्णदिश उच्यते।
अत्र ग्रन्थे 'विश्वकर्मशास्त्रात् कुन कुत्रचित्पाठभेदो दृश्यते । तेन अस्माकं मते, (२२श्लोके) सुधा(त्री) तथा (३२) होमज-नीलकम् इति पाठभेदौ भविष्यतः, 'ल' कार'न' कारयोर्धमदर्शनात् । St. 38-39. यथाशक्ति श्लोकयोः पाठोद्धारः क्रियते ।
'हेरम्ब(म)तङ्गकृष्णाः ॥ ३८॥ श्रीकण्ठसूयौं रुद्रस्तथाम्बिका (उ)(त्तर)-।
--ते (द)न्ति विनानि परसंस्था ॥ ३९ ॥' एते देवाः स्वस्थानस्थाः अभीष्टानि परस्थानस्थाः विघ्नानि प्रयच्छन्ति इत्यर्थः ॥
. 42-46. 'रूपमण्डनात् किञ्चित् परिवर्तिताः ।
(४४श्लोके ) तर्जनी द्वौ व(जानां-- 1 (४५) तर्जन()द्वौ पद्माना-चित्रको-। (४६) तर्जनी छौ किरणं दण्डमक्षकिरणो भरेत् ।
___इति संशोधनानि क्रियन्ते 'रूपमण्डन'मनुसृत्य । St. 47-57. 'शिल्परत्ने' उत्तरभागे २५अध्यायस्यैते १४१क-१५२श्लोकाः । कुन कुत्रचित् भेदा अपि दृश्यन्ते । तद्यथा
(४८श्लोके) - पृथुदरीम् । (५०) पुस्तकं-। (१३) ततो -शुक्रश्च- । (५५) सौरि नील - चतुर्भुजम् ।।
तत्र (४९श्लोके) मेषंगमः' इति पाठो भवितुमर्हति ।
S1. 53. 'शिल्परत्ने' उत्तरभागे २५अध्यायस्य १५७श्लोकः। तत्र 'गृध्राः - कार्या-।' इति पाठभेदो। 'गृध्राः' पाठात् 'ग्रहाः साधुतरः ।
इति नवग्रहाः। S1. 59-66. 'रूपमण्डन'ात् कुन कुन विशेषाः सन्ति । मन्ये, सर्वेऽपि श्लोकाः तस्मादेव उद्धृताः। (६२श्लोके)-- कत्तिकां -।-श्वानारूढ-। (६३) नक्रा-॥ इति पाठभेदाः प्रधानाः, सर्वत्र कारकव्यत्ययश्च ।
इति दश दिक्पालाः।
For Private And Personal Use Only