SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 47 ] भवन्मूर्ति । (३२) सुचं च - होमजकालिकाम् । -भजेत्सा स्यात् पद्म-॥ (३३) एषा स्याद् -॥ (३४) - सविता दशमस्मृतः ॥ एकादशस्तथा त्वष्टा विष्णदिश उच्यते। अत्र ग्रन्थे 'विश्वकर्मशास्त्रात् कुन कुत्रचित्पाठभेदो दृश्यते । तेन अस्माकं मते, (२२श्लोके) सुधा(त्री) तथा (३२) होमज-नीलकम् इति पाठभेदौ भविष्यतः, 'ल' कार'न' कारयोर्धमदर्शनात् । St. 38-39. यथाशक्ति श्लोकयोः पाठोद्धारः क्रियते । 'हेरम्ब(म)तङ्गकृष्णाः ॥ ३८॥ श्रीकण्ठसूयौं रुद्रस्तथाम्बिका (उ)(त्तर)-। --ते (द)न्ति विनानि परसंस्था ॥ ३९ ॥' एते देवाः स्वस्थानस्थाः अभीष्टानि परस्थानस्थाः विघ्नानि प्रयच्छन्ति इत्यर्थः ॥ . 42-46. 'रूपमण्डनात् किञ्चित् परिवर्तिताः । (४४श्लोके ) तर्जनी द्वौ व(जानां-- 1 (४५) तर्जन()द्वौ पद्माना-चित्रको-। (४६) तर्जनी छौ किरणं दण्डमक्षकिरणो भरेत् । ___इति संशोधनानि क्रियन्ते 'रूपमण्डन'मनुसृत्य । St. 47-57. 'शिल्परत्ने' उत्तरभागे २५अध्यायस्यैते १४१क-१५२श्लोकाः । कुन कुत्रचित् भेदा अपि दृश्यन्ते । तद्यथा (४८श्लोके) - पृथुदरीम् । (५०) पुस्तकं-। (१३) ततो -शुक्रश्च- । (५५) सौरि नील - चतुर्भुजम् ।। तत्र (४९श्लोके) मेषंगमः' इति पाठो भवितुमर्हति । S1. 53. 'शिल्परत्ने' उत्तरभागे २५अध्यायस्य १५७श्लोकः। तत्र 'गृध्राः - कार्या-।' इति पाठभेदो। 'गृध्राः' पाठात् 'ग्रहाः साधुतरः । इति नवग्रहाः। S1. 59-66. 'रूपमण्डन'ात् कुन कुन विशेषाः सन्ति । मन्ये, सर्वेऽपि श्लोकाः तस्मादेव उद्धृताः। (६२श्लोके)-- कत्तिकां -।-श्वानारूढ-। (६३) नक्रा-॥ इति पाठभेदाः प्रधानाः, सर्वत्र कारकव्यत्ययश्च । इति दश दिक्पालाः। For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy