________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ 46 ]
तेन च, ग्रन्थमध्ये 'त- 'कार - 'न' कारयोरेवम् 'उ'- कार - 'ऋ' - कार - 'र' - काराणां परस्परभ्रान्तिदर्शनात् "कूर्च - कलापकैः सार्द्धम्” इति पाठः क्रियते ।
St. 3, 5, 6, 7. ब्रह्मणो हस्तेषु युगपत् श्रुति (वेद) पुस्तकयोरेकत्रानुपयोगात्, तथा ‘रूपमण्डनीये’ पूर्वश्लोके ‘स्रुचमि'तिपाठदर्शनाच्च 'श्रुतिः' 'शुचिरिति उभावेवाऽपपाठौ, इत्यस्माकम् आशङ्का । 'स्रुचि 'शब्दः कोऽपि कोषेषु यदि लक्ष्यते, स एव पाठः साधुतर इति मन्ये ।
Sl. 1. 'विष्णुधर्मोत्तरे' तृतीयखण्डे ७१ अध्याये 'विश्वकर्मणो' ध्यानमुपलभ्यते । Sl. 8. ' रूपमण्डने 'sपि अविकलमस्ति ।
St. 14, 15. 'रूपमण्डने' प्रायेणाऽविकलमस्ति । तथा 'गणेशः स्यात् ' ' ग्रहांश्चैव... न्यसेत्' 'ऐशान्ये कमलादेवीम्' इति पाठभेदाः । किन्तु ब्रह्मायतने 'ग्रहाणां ' ' गृहाणां' चात्र किं प्रयोजनम् ? तेन, “गुहञ्चैव " ( कार्त्तिकेयम् ) इति पाठोऽवश्यमेव भविता ।
Sl. 16—-20. प्रायेणाऽविकलं ' रूपमण्डनादुद्धृताः । प्रधानपाठभेदाश्च प्रदर्श्यन्ते –
'पद्मं त्र पुस्तकं दण्डं सत्यो वामेऽथ दक्षिणे । सव्यापसव्ये करके प्राग्वत्सधर्मकः ॥ ( 17 ) अक्षं पद्मागम दण्डं करैर्धत्ते प्रियोद्भवः । - स्रुक्फलकैर्यज्ञः स्यादायुधैः शुभैः ॥ ( 18 ) - सूत्र - खेटदण्डे विजयनामकः ।
खेटकं
॥(19) पाशाङ्कुशौ दण्डो भत्रे स्यात् सार्वकामिकः । पाशपद्म विभवस् II (20)
तेन पाठभेदाः । (१७श्लोके) दण्डं सत्य - ( १८ ) - पद्मागमदण्डान् ; करतलैरुद्वहेद्भवः ? - खुवाफलैः यज्ञश्च ; (१९) भरेत् ( २० ) - ङ्कुशदण्डान् भूयश्व ( - ङ्कुशान् दण्डं ), शे - स्पले विभवः --
S7. 21 - 34 [अथ द्वादश सूर्यमूर्त्तयः ] taken from Visvakarma-gāstra100, verbatim तन्त्र प्रधानाः पाठभेदाः - (२१) जगत्प्रकाशकस्सूर्यो जायते यथा ॥ (२२) साधानी - ॥ ( २३ ) चास्या - | मैत्री —— 11 (38) — qu': qrfòqgà: 11 (२५) - सव्ये- । (२७) - भवेत्सम्मता - ॥ ( २८ ) यस्या दक्षिणतम्शूलं सुदर्शनः । भगमूर्त्तिः - - शुभा जय ! ॥ (२९) विवस्वन्मूर्त्तिरेषा स्यात् ॥ (३०) - स्थ
For Private And Personal Use Only
-
100. The Visvakarma-sustra has been quoted by T. A. Gopinatha Rao : Op. cit. ; the work has been published many times-see Note 27, Supra.