SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयोऽध्यायः [ प्रद्युम्नः] प्रद्युम्नश्च (१)चक्रशङ्ख गदाम्भोजानि पाणिभिः । [त्रिविक्रमः] त्रिविक्रमस्त्रिषु गदाचक्रशङ्खान् बिभर्ति यः ॥ १५ ॥ [ नरसिंहः ] नरसिंहस्तु चक्राब्जगदाकम्बुविराजितः । [जनार्दनः ] जनार्दनोऽम्बुजं चक्रं कम्बु कौमोदकी दधौ ॥ १६ ॥ - [वामनः] वामनस्तु शङ्खचक्रगदापालसत्करः । [श्रीधरः] श्रीधरो वारिजं चक्रं गदाशङ्ख दधाति च ॥ १७ ॥ [अनिरुद्धः] अनिरुद्धो लसच्चक्रगदाशङ्खारविन्दवान् । [हृषीकेशः] हृषीकेशो गदां चक्रं पद्मशङ्ख च धारयन् ॥ १८ ॥ [पद्मनाभः] पद्मनाभः पाञ्चजन्यं पद्मं चक्रं गदामपि । [दामोदरः] दामोदरोऽम्बुजं शङ्ख गदां धत्ते सुदर्शनम् ॥ १९ ॥ [हरिः] हरिर्धारयते कम्बु चक्र पद्मं तथा गदाम् । [कृष्णः ] कृष्णः करैः पाञ्चजन्यं गदां पद्मं सुदर्शनम् ॥ २० ॥ एताः सुमूर्तयो ज्ञेया दक्षिणाधःकरक्रमात् । (वासुदेवादिवर्णाः स्युः षडेते तददादयः?) ॥ २१ ॥ (१) 'चक्रशङ्खगदाम्भोजानि' इति स्यात् । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy