________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
रूपमण्डने
[ गृहपूज्यप्रतिमामानम् ]
आरभ्यैकाङ्गुलादूर्द्ध पर्यन्तं द्वादशाङ्गुला । गृहेषु प्रतिमा पूज्या नाधिका शस्यते ततः ॥ ७ ॥
[ देवालय पूज्यप्रतिमामानम् ]
तदूर्द्धं नवहस्तान्तं पूजनीया सुरालये ।
[ अनावृत देशपूज्यप्रतिमामानम् ] दशहस्तादितो यार्चा प्रासादेन विनाऽर्चयेत् ॥ ८ ॥ दशादि (१) करषष्ठ्या तु षट्त्रिंशत् प्रतिमा ( : ) पृथक् । बाणवेदकरान् यावत् (२) चतुष्कां पूजयेत् सुधीः ॥ ९ ॥ [ प्रतिमाघटनद्रव्याणि ]
अष्टलोहमयी मूर्तिः शैलरत्नमयी शुभा । श्रेष्ठवृक्षमयी वाऽपि प्रवालादिमयी शुभा ॥ १० ॥ [ जीर्णोद्धारविधिः ]
Acharya Shri Kailassagarsuri Gyanmandir
(३) अतीतब्दः शता (४) मूर्त्तिः पूज्या स्यान्महत्तमैः । खण्डिता स्फुटिताऽप्यर्च्य अन्यथा दुःखदायका ॥ ११ ॥ धातुरत्नविलेपोत्था व्यङ्गा ( : ) संस्कारयोग्यका ( : ) । काष्ठपाषाणजा भग्ना(:) संस्काराही न देवताः ॥ १२ ॥
[ भीषणदेवतास्थानम् ] भैरवः शस्यते लोके प्रत्यायतनसंस्थितः । न मूलायतने कार्यो भैरवस्तु भयङ्करः ॥ १३ ॥
नरसिंहो वराहो वा तथाऽन्येऽपि भयङ्कराः । [ दुष्टाः प्रतिमाः ]
नाधिकाङ्गा न हीनाङ्गाः कर्त्तव्या देवताः क्वचित् ॥ १४ ॥
(१) ' -करवृद्धया' इति स्यात् । (२) 'चतुष्कयाम्' इति स्यात् । (३) 'अतीताब्दशता' इति स्यात् । (४) 'मूर्तिर्या पूज्या' इति स्यात् ।
For Private And Personal Use Only