SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगणेशाय नमः रूपमण्डनम् प्रथमोऽध्यायः [ग्रन्थारम्भः] विश्वरूपं नमस्कृत्य पूर्वतन्त्रानुसारतः । मण्डनस्तनुते वास्तुशास्त्रं श्रीरूपमण्डनम् ॥ १॥ [ मूर्तीनां कर्त्तव्यतोपदेशः] प्रासादे लिङ्गमूर्तीनां प्रमाणं शास्त्रलक्षतः । मनुष्यपशुपक्ष्यादिरूपं कुर्यात्तदाकृतेः ॥ २ ॥ [प्रशस्तशिलालक्षणम् ] निविडा निर्बणाऽमृद्वी सुगन्धा मधुरा शिला । सवीर्चालिङ्गपीठेषु श्रेष्ठा कान्तियुता च या ॥ ३ ॥ [दुष्टशिलालक्षणम् ] विमलं हेमकांस्यादिचिह्नं लोहमयञ्च यत् । तथाऽन्यद्विविध चिह्नं प्रतिमायां भयावहम् ॥ ४ ॥ [पुनः शुभशिलालक्षणम् ] कपोतभृङ्गकुमुदमाषमुद्गासितोपमा । पाण्डुरा घृतपद्माभा सौर्चासु शुभा शिला ॥ ५ ॥ [शिलाहरणदिनादिनिर्देशः] सुदिने सुमुहूर्ते च शकुने शान्तचेष्टिते । प्रतिमागृहकाष्ठादिकर्म कुर्यान्न चान्यथा ॥ ६ ॥ For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy