SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठोऽध्यायः १२७ मण्डला कीर्तिबहुला पूर्णचन्द्रा तु शान्तिदा । वना शत्रुविनाशाय पद्मा सौभाग्यदायिनी। अर्धचन्द्रा सुखाय स्यात्तिकोणा शत्रुनाशिनी ॥१४॥ [पीठिकानां स्वजातिकर्त्तव्यता] शैलजे शैलजा योज्या दारुजे दारुजा शुभा। पार्थिवे पार्थिवावी) कार्या लोहजे लोहजोत्तमा । रत्नजे धातुजा शस्ता रत्नजाता विशेषतः ॥१४॥ [प्रणालव्यवस्था ] मूलादग्रं प्रणाल(स्या?स्य) प्रमाणादधिकं शुभम् । जल(मग्राविभाषेण ?मार्गस्त्रिभागेण) ___ चाग्रतस्तु सुशोभनम् ॥१५०॥ [मुखलिङ्गम् ] सम्मुखं (चैव?चैक)वक्तं स्यात् त्रिव(क्तक्त्रे) पृष्टतो नहि । पश्चिमास्यं स्थितं शुभं कुङ्कमाभं तथोत्तरम् । याम्यं कृष्णकरालश्च प्राच्यं दीप्ताग्निसन्निभम् ॥१५१॥ [मुखनामानि ] सद्यो वामं तथाऽधोरं पुरुषञ्च चतुर्थकम् । पञ्चमञ्च तथेशानं योगिनामप्यगोचरम् ॥१५२॥ इति पीठिकामुखलिङ्गाधिकारः । वामे गणाधिपत्यश्च दक्षिणे पार्वती स्मृता।। नत्ये भास्करं विद्याद् वायव्ये च जनार्दनम् ॥ १५३ ॥ १५१ । मुखलिङ्गमाह-सम्मुखमिति। एतत्पूर्वार्द्धत्वेन रूपमण्डने'मुखलिङ्ग त्रिवक्तं वा एकवक्तं चतुर्मुखम्' (अ०४, श्लो० ९३) For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy