________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः
१२७ मण्डला कीर्तिबहुला पूर्णचन्द्रा तु शान्तिदा । वना शत्रुविनाशाय पद्मा सौभाग्यदायिनी। अर्धचन्द्रा सुखाय स्यात्तिकोणा शत्रुनाशिनी ॥१४॥
[पीठिकानां स्वजातिकर्त्तव्यता] शैलजे शैलजा योज्या दारुजे दारुजा शुभा। पार्थिवे पार्थिवावी) कार्या लोहजे लोहजोत्तमा । रत्नजे धातुजा शस्ता रत्नजाता विशेषतः ॥१४॥
[प्रणालव्यवस्था ] मूलादग्रं प्रणाल(स्या?स्य) प्रमाणादधिकं शुभम् । जल(मग्राविभाषेण ?मार्गस्त्रिभागेण)
___ चाग्रतस्तु सुशोभनम् ॥१५०॥
[मुखलिङ्गम् ] सम्मुखं (चैव?चैक)वक्तं स्यात् त्रिव(क्तक्त्रे) पृष्टतो नहि । पश्चिमास्यं स्थितं शुभं कुङ्कमाभं तथोत्तरम् । याम्यं कृष्णकरालश्च प्राच्यं दीप्ताग्निसन्निभम् ॥१५१॥
[मुखनामानि ] सद्यो वामं तथाऽधोरं पुरुषञ्च चतुर्थकम् । पञ्चमञ्च तथेशानं योगिनामप्यगोचरम् ॥१५२॥
इति पीठिकामुखलिङ्गाधिकारः । वामे गणाधिपत्यश्च दक्षिणे पार्वती स्मृता।। नत्ये भास्करं विद्याद् वायव्ये च जनार्दनम् ॥ १५३ ॥ १५१ । मुखलिङ्गमाह-सम्मुखमिति। एतत्पूर्वार्द्धत्वेन रूपमण्डने'मुखलिङ्ग त्रिवक्तं वा एकवक्तं चतुर्मुखम्'
(अ०४, श्लो० ९३)
For Private And Personal Use Only