________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः
१२३ स्थापि(तं? ते) चैकलिङ्गे तु देवकल्पाभिवन्दिते। विमानकाञ्चनारूढो सुरवाद्यैस्तु वाद्यते ॥ ११६ ॥ भ्रमते सुर(लिङ्गन्तु ? लोके तुच्छिन्नसंसार(वर्धनं ? बन्धनः)। सर्वसिद्धिकरं चैव सर्वकामफलप्रदम् ॥ १२० ॥ (बाणलिङ्गा तु लिङ्गानामाकर्षाणां ?) स्वयम्भुवा । पीठं (प्र? प्रा)सादरूपश्च यथेष्टं कारयेत् सुधीः ॥ १२१ ॥
एकास्त्रादिवाणमाहात्म्यम् ] एका(स्वस्र)बाणमारभ्य यावच्चतुर्दशा(श्रयम् ? स्त्रकम् )। पूजया परया भत्तया सर्वसौख्यप्रदं नृणाम् ॥ १२२ ॥
[शिवतीर्थोदकलक्षणम् ] धातवे शतहस्तेषु बाणे पञ्चशतेषु च। स्वयम्भूसहस्रहस्ते शिवतीर्थोदकं स्मृतम् ॥ १२३ ॥
[शिवतीर्थोदकस्य पुण्यजनकत्वम् ] स्नाने कृते महत् पुण्यं लिङ्गादिषु दिशं प्रति ।
[शिवतीर्थोदकलङ्घने प्रत्यवायः ] लड़िते च महत् पापं शिवस्नानोदके नृणाम् ॥ १२४॥
[प्रदक्षिणनियमः ] एकां चण्ड्यां (वरे ? रखौ) स(पत् ? त) तिसो दद्याद् विनायके। चतसो विष्णुदेवस्य शिवस्या(धार्धा) प्रदक्षिणा?णाम् ) ॥१२५॥
[जैनदेवालये विशेषः] जैनदेवाग्रसंस्थाने स्तोत्रमन्त्रार्चनादिकम् ।। नैव (पृष्टिःशदृष्टिः) प्रदातव्या (सन्मुखं?) द्वारलानम् ॥१२६॥
For Private And Personal Use Only