SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६६ www.kobatirth.org देवतामूर्त्तिप्रकरणम् पद्मखड्गं खेटकञ्च गदा (तासु ? तेषु) प्रदक्षिणे । विलोमैः पद्मग (मोक्ता ? दयोः) जयो विजयदक्षि णैः ? णे) ॥ तर्जनी बाणचापञ्च गदा (तासु ? तेषु) प्रदक्षिणाम् ? णा ) । गदाऽपि सव्यतः कुर्याद् धाता तस्माद् विधातृकः ॥ ११४ ॥ तर्जनीपद्मशङ्खञ्च गदा (तासु ? तेषु) प्रदक्षिणं ? णा । सव्यापसव्ययोगेन सुभद्रो भ॒द्र एव च ॥ ११५ ॥ Acharya Shri Kailassagarsuri Gyanmandir मूर्तेः प्रमाणगणनां गरुडध्वजस्य ब्रह्मादयोऽमरगणा न हि ते समर्थाः । विश्वस्य पालनविधौ बहुधाप्रकारं रूपाणि यस्य विचरन्ति स पातु विष्णुः ॥ ११६ ॥ इति विष्णप्रतीहाराः । इति क्षेत्रात्मजसूत्रभृन्मण्डनविरचिते वास्तुशास्त्रे देवतामूर्त्तिप्रकरणे विष्णुशालग्राम शिलापरीक्षादिभेदाधिकारो नाम पञ्चमोऽध्यायः ॥ ५ ॥ arcarest at दक्षिणे प्रचण्डो वेति भ्रमः शिष्याणां मा भूदित्यसन्दिग्धार्थमुत्तरार्द्धमिति ज्ञातव्यम् । ११३ | विलोमैः पद्मगदयोरिति जयस्य वामोर्ध्वादिहस्तेषु क्रमात् पद्म खड्गः खेटकं गदा चेत्यायुधानीति पूर्वार्धस्यार्थः । ततचैषामायुधानां पद्मगदयोवलोम्येन विजयस्याऽऽयुधं भवेत् इत्युत्तरार्धस्यार्थः, वैलोम्यञ्च पूर्व गदायाः पश्चाच्च पद्मस्य सन्निवेशादिति ज्ञेयम् । एवञ्च 'विलोम : पद्मगदयोर्विजयो जयदक्षिणे' इत्येवोचितः पाठः । ११४- ११५ । अनयोरपि गदाया एव सव्यापसव्ययोगेन व्यवस्थेति द्रष्टव्यम् । ; For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy