SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमोऽध्यायः [ अवस्थाभेदेन मूर्त्तीनां ग्राह्याग्राह्यत्वम् ] अङ्गप्रत्यङ्गभग्ना या मूर्त्तिः स्थाप्या विसर्जयेत् । नखाभरणमालास्त्रैर्भग्नां तां न विसर्जयेत् ॥ ७ ॥ [ विष्णोश्वतुविशतिमूर्त्तयः ] - केशवः (पद्मशङ्खश्च प-च-शं गश्च ) मधुसूदन - (च ) शं-प- (गाः ?गः) सङ्कर्षणो ग-शं-पा-चै (:१) दामोदरः प- शं-ग-च (१) ॥ ८ ॥ वासुदेवो ग-शं-च-पै (?) प्रद्युम्नश्चक्र - शं-ग-पः । विष्णुर्गदा -प-शं चक्री माधवो ग च शङ्ख-पैः ॥ ६ ॥ अनुरुद्धश्च गं- शं-पः पुरुषोत्तमश्च पाश-गैः । अधोक्षजः प-गा शं-चो जनार्दनः प-चं-श-गः ॥ १० ॥ गोविन्दचक्र - गापा- (शं 2 शः) त्रिविक्रमः प-गं-च-श ( ः १) । श्रीधरः पद्म-चं-गा- (शं ? शः ) हृषीकेशो ग- चं प-शैः ॥ ११ ॥ नृसिंहश्च-प-गं-श (श्च ? श्च) अच्युतो ग-प-चक्र- (शम् ?शः) । वामनः शं च गं- पद्मर्नारायणः श-पं-ग- ( च : १) ॥ १२ ॥ पद्मनाभः श-प-चांग उपेन्द्रः शं-ग-दा-च-पैः । हरिः शं - च-ग-पः पूज्यः कृष्णः शं-ग-प-चक्रभृत् ॥ १३ ॥ इति चतुर्विंशतिमूर्त्तयः । ७५ For Private And Personal Use Only ७। या स्थाप्या मूर्त्तिरङ्गप्रत्यङ्गभग्ना तामिति योजना । विशेषः प्रथमे ( पृ० २२ ) वष्टव्यः । ८ - १३ । आत्रयोदशश्लोकमनया पट्लोक्या विष्णोश्चतुर्विंशति मूर्तीः सह नाम्ना सह चाssधेनाभिदधानः संक्षेपबुद्ध्या आयुधानां पूर्ण नामानुपादाय प्रतीकरूपेणाद्याक्षरमात्रेण तान्यायुधानि प्रतिपादयतीति रहस्यमत्र विभावनीयम् । अत्र कृतशुद्धिषु पाठेषु प्रथमान्तानामायुधपदानामायुधिसामानाधिकरण्यम् अस्त्यर्थेऽत्प्रत्ययात् । इतरेषु च विशेषणत्वात्तृतीयेति द्रष्टव्यम् । 'मधुसूदन' इत्यत्रात्प्रत्ययान्तेन सह कर्मधारयः । तत्र तत्र बिन्दव आकाराश्च छन्दःपालनधृतव्रता अपि बहुत्राकारण कृतप्रमाण इति विषीदामः । तत्र चास्यैव ग्रन्थकर्तुर्ग्रन्थान्तरे रूपमण्डने आसामेव चतुर्विंशतिमूर्तीनामुल्लेखोऽविकले माऽऽयुधनाम्ना वर्त्तते । तदशिनाञ्चैतानि पद्यानि सुबोधानस्युरिति रूपमण्डनीयपद्यान्यत्रोद्धियन्ते । तथा च रूपमण्डने तृतीयाध्याये -
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy