SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चतुर्थोऽध्यायः अक्षसूत्रं पुस्तकञ्च श्रुतिश्चैव कमण्डलुः । विरिञ्चि ( ? )श्च भवेन्मूत्तिः कृते स्यात् सुखदायिनी ॥ ५ ॥ इति विरिञ्चिः । कमण्डलुश्चाक्षसूत्रं शुचिर्वे पुस्तकं तथा । पितामहस्य स्यान्मूर्त्तिस्त्रेतायां सुखदायिनी ॥ ६ ॥ Acharya Shri Kailassagarsuri Gyanmandir पुस्तकं चाक्षसूलञ्च शुचिश्चैव कमण्डलुः । ब्रह्मणश्च भवेन्मूर्त्तिः कृते स्यात् सुखदायिनी ॥ ७ ॥ इति ब्रह्मा । अक्षसूत्रं पुस्तकञ्च धत्ते पद्म कमण्डलुम् । चतुर्वक्ता तु सावित्री श्रोत्रियाणां गृहे स्थिता ॥ ८ ॥ इति सावित्री । इति पितामहः । ऋग्वेदः श्वेतवर्णः स्याद् द्विभुजो रासभाननः । अक्षमालाम्बुपावे चपि ( श्रि ?) तश्चाध्ययने रतः ॥ ६ ॥ इति ऋग्वेदः । अजास्य (: १) पीतवर्णः स्याद् यजुर्वेदोऽक्षसूत्रधृक । वामे चाङ्कशपाणिस्तु भूतिदो मङ्गलप्रदः ॥ १० ॥ इति यजुर्वेदः । 'जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते ॥ ' इत्युक्तलक्षणानां वेदविदाम् । ९। अक्षमालेत्यादि । अक्षमालाम् अम्बुपात्रश्च श्रित इत्यर्थः । ६१ ५। विरिञ्चिमाह - अक्षसूत्रमिति । श्रुतिर्वेदः, इतरत्र लक्षणन्त्रये 'शुचि'रिति पाठो तत्रापि 'श्रुतिरिति भवेन्न वेति विचारणीयम् । शुचिरनिः । कृते सत्ययुगे । इहान्यत्र ब्रह्मणो लक्षणद्वये अक्षसूत्रादिप्रथमान्तपदानामन्वयो दुरुपपाद एव । दुःखञ्च - अक्षसूत्रादीनामुद्देशपरतामाश्रस्वीकारेण तत्तदुविशिष्टा मूर्त्तिरित्यध्याहारजन्यम् । ८। श्रोत्रियाणामिति — For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy