________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रथमोऽध्यायः
देवादि ( गण ) विचार :
गणस्त्रिविधः, देवगणः, नरगणः, राक्षसगण । जन्मनक्षत्रेण जातकस्य गणो निरूप्यते । तद्
:
देवता - ६
Acharya Shri Kailassagarsuri Gyanmandir
यथा-
हस्ता, स्वाती, मृगशिराः, अश्विनी, श्रवणा, पुष्या, रेवती, अनुराधा, पुनर्वसुः ।
my जातो देवगणः ।
आर्द्रा, रोहिणी, उत्तरफल्गुनी, उत्तराषाढा, उत्तरभाद्रपदम्, भरणी, पूर्वफल्गुनी, पूर्वाषाढा पूर्वभाद्रपदम् ।
गणशुभाशुभकथनम् स्वजातौ परमा प्रीतिर्मध्यमा देवमानुषे । देवासुरे विरोध मृत्युर्मानुषराक्षसे ॥ इति
जातो नरगणः ।
ज्येष्ठा, अश्लेषा, विशाखा, मूला, शतभिषा, धनिष्ठा, कृत्तिका, चित्रा, मघा ।
ए जातो राक्षसगणः ।
यस्मिन् नक्षत्रे प्रतिमा निर्मीयते तत् प्रतिमाया जन्मनक्षत्रम् । तेन च नक्षत्रेण प्रतिमाया गणनिरूपणं स्यात् । कर्मकर्त्तुर्गणेन सह प्रतिमागणमिलनदिवसे प्रतिमाघटनं कुर्यात् । मिलनञ्च वक्ष्यमाणरीत्या ज्ञेयम् ।
४१
For Private And Personal Use Only