SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रथमोऽध्यायः देवादि ( गण ) विचार : गणस्त्रिविधः, देवगणः, नरगणः, राक्षसगण । जन्मनक्षत्रेण जातकस्य गणो निरूप्यते । तद् : देवता - ६ Acharya Shri Kailassagarsuri Gyanmandir यथा- हस्ता, स्वाती, मृगशिराः, अश्विनी, श्रवणा, पुष्या, रेवती, अनुराधा, पुनर्वसुः । my जातो देवगणः । आर्द्रा, रोहिणी, उत्तरफल्गुनी, उत्तराषाढा, उत्तरभाद्रपदम्, भरणी, पूर्वफल्गुनी, पूर्वाषाढा पूर्वभाद्रपदम् । गणशुभाशुभकथनम् स्वजातौ परमा प्रीतिर्मध्यमा देवमानुषे । देवासुरे विरोध मृत्युर्मानुषराक्षसे ॥ इति जातो नरगणः । ज्येष्ठा, अश्लेषा, विशाखा, मूला, शतभिषा, धनिष्ठा, कृत्तिका, चित्रा, मघा । ए जातो राक्षसगणः । यस्मिन् नक्षत्रे प्रतिमा निर्मीयते तत् प्रतिमाया जन्मनक्षत्रम् । तेन च नक्षत्रेण प्रतिमाया गणनिरूपणं स्यात् । कर्मकर्त्तुर्गणेन सह प्रतिमागणमिलनदिवसे प्रतिमाघटनं कुर्यात् । मिलनञ्च वक्ष्यमाणरीत्या ज्ञेयम् । ४१ For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy