SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमोऽध्यायः नक्षत्रयोनिश्च षडष्टकञ्च वर्गाष्टकं नाडिगतश्च ऋतम्। देवादिऋक्षाणि विशोपकाश्च() एते विलोक्याः प्रतिमाविधाने ॥५६॥ इति श्रीक्षेत्रात्मजसूत्रभृन्मण्डनविरचिते वास्तुशास्त्रे देवतामूर्तिप्रकरणे शिलापरीक्षाप्रतिमाप्रमाणगुण पाद्भुताधिकारो नाम प्रथमोऽध्यायः । स्तम्भादितत्तदुवस्तूनां ग्रहणम् । एतच्चातिसाहसेन यथाज्ञानमभ्युह्य समुपस्थापितमस्माभिर्व्याख्यानम् , निर्णये तु पाठकाः प्रमाणम् । रूपमण्डने तु वत्सेनाभिमुखे कुर्याद यात्रां द्वारञ्च वास्तुनः ।। प्रवेशप्रतिमादीनां गुर्विणीनां विशेषतः ॥ (अ० १, १७ श्लो०) इति विशेषः । ५९ । नक्षत्रयोनिश्वेत्यादि । नक्षत्रयोनिः योनिवरम् , देवादिऋक्षाणि देवनरराक्षसगणनक्षत्राणि विशोपकान प्रतिमा विधाने देवतामूर्तिगठनकाल इत्यर्थः, एते नक्षत्रयोन्यादयः, विलोक्या विचार्या इत्यर्थः। अत्र विशोपकाश्चेति किं शुद्धः पाठः किं वापपाठस्तदपि निणेतुमसमथैरस्माभिस्तूष्णीमास्यते। नक्षत्रयोनिविचार:-कर्मकर्तुः कर्मदिनस्य च नक्षत्रयोः परस्परं योनिगतशत्रुतां नक्षत्रयोनिवैरमुच्यते। प्रतिमागठनस्य शुभदिनकरणे नक्षत्रयोनिवैरं दोपावहम्। अन्न कर्मदिननक्षत्रं प्रतिमाया जन्मनक्षत्रं ज्ञेयम् । एवमन्यत्रापि । अश्विन्याःअश्वयोनिः ज्येष्ठाया: हरिणयोनिः शतभिषायाः अनुराधायाःस्वात्या:महिषयोनिः आर्द्रायाः श्वयोनिः हस्तायाः मूलाया:पूर्वभाद्रपदस्य- सिंहयोनिः उत्तरफल्गुन्या: गोयोनिः धनिष्ठाया: उत्तरभाद्रपदस्यभरण्या :हस्तियोनिः चित्रायाः व्याघ्रयोनिः रेवत्याः विशाखायाःकृत्तिकायाःमेषयोनिः अश्लेषायाः विडालयोनिः पुष्यायाः पुनर्वसोःपूर्वाषाढाया:वानरयोनिः मचाया: मूषिकयोनिः श्रवणाया: पूर्वफल्गुन्याःरोहिण्या:सर्पयोनिः अभिजितः मकुलयोनिः मृगशिरसः उत्तराषाढाया: For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy