SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमोऽध्यायः [भौमाद्भुतम्] भौमं चरस्थिरभवं... ... ... [एषां शान्तिनिवर्त्तनीयत्वानिवर्तनीयत्वविकल्पः ] ___ तच्छान्तिभिराहतं शममुपैति। नाभसमुपैति मृदुतां शमीत न दिव्यं वदन्त्येके ॥४०॥ दोनाम् ऋक्षाणाम् अश्विन्यादिनक्षत्राणां यदु वैकृतम् अन्यथाभाधस्तद दिव्यम् अद्भुतमिति शेषः । अन्न प्रकृतोऽप्युत्पातो लिङ्गभेदाद 'दिव्येन' न सम्बध्यते एवमुत्तरत्रापि। यद्वा वैकृतमेवान्न विशेष्यम् , ग्रहक्षकृतं यद् वैकृतं तद दिव्यमित्यर्थः। आन्तरिक्षमाह-उल्केत्यादि। उल्कास्वरूपमाह बृहत्संहितायाम्'दिवि भुक्तशुभफलानां पततां रूपाणि यानि तान्युल्काः' (अ० ३३, १ श्लो०) इति । केचित् पुनर्लोकानां शुभाशुभसूचनाय लोकपालास्तान्यस्त्राण्येवोल्का इत्याहुः । तथा चोत्पलभरतगर्गः स्वास्त्राणि संसृजन्त्येते शुभाशुभनिवेदिनः । लोकपाला महात्मानो लोकानां ज्वलितानि तु ॥ इति । निर्घात इति । निर्घातमाह बृहत्संहिताविवृतौ उत्पलभदृतगर्गः यदाऽन्तरिक्ष बलवान् मारुतो महताहतः । पतत्यधः स निर्घातो भवेदनिलसम्भवः ॥ इति । पवनो विकृतो वायुः। परिवेश इति । तत्स्वरूपमाह बृहत्संहितायाम् सम्मूच्छिता रवीन्द्वोः किरणाः पवनेन मण्डलीभूताः। मानावर्णाकृतयस्तन्वभ्रे व्योनि परिवेशाः ॥ इति । गन्धर्वपुरम् आकाशे दृश्यमानं पुराकृति प्रसिद्धम् । इन्द्रचापम् आकाशे दृश्यमानं धनुराकृति चिह्नम्। तथा च बृहत्संहितायाम् सूर्यस्य विविधवर्णाः पवनेन विघट्टिताः कराः साभ्रे । वियति धनुःसंस्थाना ये दृश्यन्ते तदिन्द्रधनुः ॥ इति । प्रकारान्तरमाह उत्पलभट्टरतकाश्यपः अनन्तकुलजाता ये पन्नगाः कामरूपिणः । तेषां निश्वाससम्भूतमिन्द्रचापं प्रचक्षते ॥ इति । एते यत् तदान्तरिक्षम् अद्भुतमिति। गन्धर्वपुरन्दरेत्यन्न एक 'पुर'पदं लेखकप्रमादात् पतितमिसि प्रतिभाति । 'चापांसी'त्यप्यपपाठः । ४०। भौममुत्पातमाह-भौममिति । परस्थिरभवमिति चरेभ्यः स्थिरेभ्यश्च वस्तुभ्यो For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy