________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्य०९
दश दीपि
॥८६॥
पूज्या इत्याह-जहेति-अर्चिाली सूर्यों निशान्ते रात्रेरन्ते दिवस इत्यर्थः, केवलं संपूर्ण भारतं भरतक्षेत्रं, तुशब्दादन्यच्च, क्रमण प्रभासयति उदद्योतयति, किं कुर्वन् अर्चिाली ? तपन, एवमाचार्यों जीवादिभावान् प्रकाशयति, किम्भूत आचार्यः? श्रुतशीलवुद्धिकः श्रुतेनागमेन शीलेन परद्रोहविरमणेन, बुद्ध्या च स्वाभाविक्या युक्तः सन्, एवं च वर्तमान आचार्यसाधुभिः परिवृतो विराजते, क इव ? सुरमध्ये सामानिकादिदेवमध्ये गत इन्द्र इव. १४. पुनराह-जहेति-यथा चन्द्रः खः
जहा ससी कोमुइजोगजुत्तो नक्खत्ततारागणपरिखुडप्पा । खे सोहई विमले अब्भमुक्के एवं गणी सोहइ भिक्खुमज्झे १५. महागरा आयरिआ महेसी समाहिजोगे सुअसीलबुद्धिए ।
संपाविउकामे अणुत्तराई आराहए तोसइ धम्मकामी १६. Ke आकाशे शोभते, किम्भूतः ? कौमुदीयोगयुक्तः, कार्तिकपौर्णमास्यामुदितः, पुनः किम्भूतश्चन्द्रः ? नक्षवतारागणपरिवृतात्मा,
नक्षत्रैस्ताराणां गणैवृन्दैर्युक्त इति भावः, किम्भूते खे ? अभ्रमुक्ते, पुनः किम्भूते खे ? विमले, निर्मले अभ्रमुक्तमाकाशमत्यन्तं निर्मलं भवतीति ख्यापनार्थम्,तदेवं चन्द्र इव गणी आचार्यः शोभते भिक्षुमध्ये.अतोऽयं गुरुमहत्त्वात्पूज्य इति.१५.महागरेतिपुनः किञ्च धर्मकामो निर्जराथ, न तु ज्ञानफलापेक्षयापि, साधुस्तानाचार्यान सम्प्राप्तुकामोऽनुत्तराणि ज्ञानादीन्याराधयविनयक
॥
For Private and Personal Use Only