SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ 399 ] गोम्मटसंग सुक्त गोम्मट सिंहरुवरि गम्य जिनाय । गोम्मटविणम्मिय दक्खिणकुक्कदु जिणो जयउ ।। ५६ ।। Acharya Shri Kailassagarsuri Gyanmandir गोम्मटसंग्रह सूतं च चामुण्डराय विनिर्मित प्रासादस्थितैकहस्त प्रमित इन्द्रनीलरत्नमय नेमीश्वर प्रतिविम्वं च चामुण्डराय विनिर्मितदक्षिण कुक्कुडदिनश्च सर्वोत्कर्षेण वर्तेत । जेण विणिम्मियं पडिमावयणं सव्वत्थसिद्धिदेवेहिं । परमवहि जोगहि दिट्ठ सो गोम्मटो जयउ ।। ५७ ।। येन विनिर्मितं प्रतिमावदनं सर्वार्थसिद्धिदेवैः सर्वपरमावधि योगिभिश्च दृष्टं स गोम्मट: सर्वोत्कर्षेण वर्त्ततां वज्जायणं जिणभवणं इसि पभारं सुवण्णकलसं तु । agaणमाणिक्कं जेण कयं जयउ सो राउ ।। ५८ ।। वज्रावतलं ईषत् प्राग्भावं सुवर्णकलसमिति त्रिभुवनप्रतिमानं अद्वितीयं जिनभवनं येन कृतं स राजा विराजतां । जेणुभियत्थं भुवरिष्टिगजक्ख किरीटग्ग किरणजल धोया । सिद्धाणसुद्धपाया सो राउ गोमट्टो जयउ || ५६|| येनोद्रीकृतस्तम्भस्योपरि स्थित यथामुकुटाग्रकिरणजलेन धौतौ सिद्धपरमेष्टिनां शुद्धपादौ स राजा चामुण्डरायो जयतु । गोमसुत्त लिहणे गोमटरायेण जा कया देसी । सोराउ चिरं कालं णामेण वीरमत्तंडी ॥६०॥ गोमट्टसुत्तसारलेखने गोमट्टराजेन या देशीभाषा कृता स राजा नाम्ना वीरमार्त्तण्ड: चिरकालं जयतु । श्रीवृषभो जितो भक्ता शंभावेनाभिनन्दन: । सुमति: पद्मभासः श्रीसुपार्श्व श्चन्द्रभः कृतः ||१|| सुविधिः शीतलः श्रेयांसः सुपूज्यो विमलेश्वरः । अनन्तो धर्मनाथोनः शान्तिकुन्थुररप्रभुः ॥२॥ श्रीमल्लः सुव्रतश्चामी नमिनेमिः श्रीपार्श्वकः । वीरस्त्रिकालयोग्यत् सिद्धः साधुः शिवं क्रियात् ||३|| यत्र रत्नैस्त्रिभिर्लब्धार्हत्वं पूज्या नरामरैः । निर्वन्ति मूलसऽयं नन्द्यादाचन्द्रतारकम् ।।४।। तत्र श्री शारदागच्छे बलात्कारगलान्वयः । कुन्दकुन्दमुनीन्द्रस्य नन्द्याम्नायोऽपि नन्द ||५|| यो गुणैर्गणभृद् गीतो भट्टारकशिरोमणिः । भक्ता नवीमि तं भूयो गुरुं श्रीज्ञानभूषणम् || ६ || For Private and Personal Use Only
SR No.020283
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 03
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherAsiatic Society
Publication Year1987
Total Pages138
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy