SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 398 1 Date (?). Appearance, tolerable ; Prose, generally correct. Complete in nine chapters. Mangalacarana: नेमिचन्द्रं जिनं नत्वा सिद्धं श्रीज्ञानभूषणम् । वृत्ति गोमट्टसारस्य कुर्वे कर्णाटवृत्तितः ।। The object and origin of the work : श्रीमदप्रतिहतप्रभावस्य द्वादशासन गुहाभ्यन्तरनिवासि प्रवादिसिन्धुरसिंहायमान सिंहनन्दि मुनीन्द्राभिनन्दितगङ्गवंशललामराजसर्वज्ञाद्यनेकगुणनामधेयभोगधिय श्रीमद्राजमल्लदेव महीधरवल्लभमहामात्यपदविराजमान रणरङ्गमल्लासहायपराक्रमगुणरत्नभूषण सम्यक्त्वरत्ननिलयादिविविधगुणनामसमासादितकीतिकाण्ड श्रीचामुण्डराय प्रश्नावतीणेकचत्वारिंशत् पदनामसत्व प्ररूपणद्वारेण अशेषविनयजननिकुरश्व सम्बोधनार्थ श्रीमन्नेमिचन्द्रसिद्धान्तचक्रवर्ती समस्तसिद्धान्तिकजनप्रख्यात विशदाशेषिशालमतिरसौ भगवान् शास्त्रकारो महाकर्ण प्रकृति प्रभृत प्रथम सिद्धान्त जीवस्थान क्षुद्र बन्धवद्धिस्वामित्व वेदनाखण्ड वानियाखण्ड महाबन्धानां षट्खण्डानां मध्ये जीवादि प्रमेयांशं निरालय समुद्धृत्य गोमट्टसार पञ्चसंग्रह प्रपञ्चे सारयं स्तदादौ निर्विघ्नतः शास्त्रपरिसमाप्तिनिमित्तं नास्तिकतापरिहारार्थं शिष्टाचारपरिपालनार्थमुपकार स्मरार्थ च इष्टविशिष्टेष्टदेवता विशेषं नमस्करोति .......... 3B सिद्धमित्यादि गाथासूत्रमाह सिद्धसुद्धं पणमिय जिणंदवरनेमिचन्दम कलङ्क गुणरयणभूषणुदयं जीवस्स प्रसवोणं वोच्छौं ॥१॥ गुणजीवा पहुत्ती या ना सन्नायमग्गनाउय । उवं जोगा विय कमला वीसंन्नु परूवणा भणिय ।।२।। 6B Leaf, 770B गोम्मटसंगहसुत्तं गोम्मटदेवेण गोमटं रइयं कम्माण निण्णयत्थं तच्चठवधारणठं च ॥५३।। इदं गोम्मटसंग्रहसारसूत्रं गोम्मटदेवेन श्रीवर्द्धमानदेवेन गोम्मट नयप्रमाणविषयं रचितं । किमर्थं ज्ञानावरणादिकर्म निर्णयार्थ तत्त्वार्थनिश्चयार्थं च ।। जम्मि गुणाविस्संता गणहरदेवादि इढिपत्ताणं । सो अजियसेनणाहो जस्स गुरू जय उ सो राउ ।।५४।। गणधरदेवादीनां ऋद्धिप्राप्तानां गुणा यस्मिन् विश्रान्ता सोऽजितसेननाथो यस्य व्रतगुरु स राजा सर्वोत्कर्षेण वर्ततां । सिद्धन्तुदय तद्रुग्नयणिमंलवर नेमि चन्द्र करकलिया गुणरयणभूषणं वहिमइ वेलाभरउ भुवायलम् ।।५।। सिद्धान्तोदयाचले उदित निर्मलवर नेमिचन्द्रकिरण वद्धिता गुणरत्तभूषणाम्बुधेः चामुण्डराय समुद्रस्य मत्तिवेलाभूवनतलं पूरयन्तु। अथवा भुवने अतिशयेन प्रसरतु । For Private and Personal Use Only
SR No.020283
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 03
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherAsiatic Society
Publication Year1987
Total Pages138
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy