SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अतस्तच्छीलास्तान्त्रिका वामाः पाषण्डाश्चेत्यभिधीयन्ते । श्रुत्यादिविहितकर्मानुष्ठान सदाचारविहीनाः देवतास्वरूपतच्चज्ञानविहीनाः अतिनश्वरफलमात्र कामनया मन्त्रजपादिक्रियामात्रपराः तान्त्रिकाः, श्रुत्यादिनिषिद्धेदोषापाद कैर्मधुमांसादिभिः देवता तोषणपरा वामाः स्वशरीरोत्कर्तनाद्यैरुपलब्धरक्तमांसादिभिः हिंसात्मकातिनिन्दितजीवबलिदानादिभिश्व देवतातर्पणशीलाः पाषण्डा इत्युच्यन्ते । एतानवैदिकान् नियमयितुमेव तन्त्रशास्त्रं प्रवर्तितमिति महद्भिर्बहुवा समुपन्यस्तम् । अथापि केवलतान्त्रिको मार्गः अवैदिकोऽपि निःश्रेयससाधनतयाऽनङ्गीकृतोऽपि देवताप्रसादजनकत्वाद नातितरां निन्द्यः । अपरौ वामपाषण्डौ तु निन्द्यौ निरयदी चेति निषिद्धौ ॥ अतो वैदिकमार्गेपासना साघनीभूतास्सर्वेऽपि मन्त्रा आत्मज्ञानसाधनीभूता एवेति अनवद्योऽयमाशयो बहूनां महतां मान्यानामाचार्याणामिति शिवम् ॥ इत्थं क्षे. शं. सुब्रह्मण्यशास्त्री, गणेशाद्वैती 1 For Private and Personal Use Only
SR No.020245
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 20
Original Sutra AuthorN/A
AuthorK S Subhramanya Shastry
PublisherT M S S M Library Tanjore
Publication Year1952
Total Pages947
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy