SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8600 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Complete. Same work as that described under R. No. 369(a) of the Triennial Catalogue of MSS., Vol. I, Part I-B, wherein see for the beginning. By Venkaṭācārya, son of Annayacarva of Tirumala Bukkapatnam. He is also the author of the Acalātmajāparinayamu (vide R. No. 41 of the Triennial Catalogue of MSS., Vol. I, Part III, Telugu). End: अनुमानं यथा कुन्दवृन्दमकरन्दनन्दितामन्दतुन्दिल मिलिन्दसुन्दरम् । शौरिहारि वनमेतदङ्गने श्रूयते यदिह वेणुनिक्कणः ॥ एवमन्यदप्यूह्यमिति सिद्धम् । Colophon : Acharya Shri Kailassagarsuri Gyanmandir शब्दालङ्कृतिभिः षड्भिर्युक्ता अष्टोत्तरं शतम् । अर्थालङ्कृतयः प्रोक्ताः श्रीनिवास निशम्यताम् ॥ प्रज्ञावासुकिवेष्टिताखिलमनस्संक्षुब्धविद्यापयः पारावारसमुत्थितो गुणयुतोऽलङ्कारसत्कौस्तुभः । श्रीशैलाण्णय दीक्षितात्मजनुषा श्रीवेङ्कटार्येण सद्भक्त्या यः सुसमर्पितो विजयतां शेषाद्विभूषामणेः ॥ षट्तन्त्रेषु स्वतन्त्रैः फणिपतिभणितिप्रौढमेधासनाथैः श्रुत्यन्तात्यन्तिक श्रीकृतिपटुमतिभिः श्रीनिवासार्यवर्यैः । तर्कालङ्कारवागीश्वर इति यदिदं मे विशिष्य स्वनाम मत्तं तत्तत्कटाक्षाद्विशदयितुमयं कौस्तुभोऽभून्निबद्धः ॥ श्रीमत्तिर्मलबुकपत्तनमहावंशाब्धिराकासुधाकर श्रीमदण्णयार्यदीक्षिततनयस्य तर्कालङ्कारवागीश्वरस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटाचार्यस्य कृतिषु अलंकारकौस्तुभः समाप्तः ॥ Substance, paper. page. No. 12786. अलङ्कारकौस्तुभः. ALANKĀRAKAUSTUBHAH. Size, 131 × 8 inches. Pages, 46. Lines, 32 on Character, Grantha. Condition, good. Appearance, new. For Private and Personal Use Only
SR No.020207
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 22
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages204
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy