________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
A DESCRIPTIVE CATALOGUE
OF THE
SANSKRIT MANUSCRIPTS
VOLUME XXII
Acharya Shri Kailassagarsuri Gyanmandir
CLASS XI. - RHETORIC AND POETICS.
No. 12784. अलङ्कारकौमुदीव्याख्या.
ALANKARAKAUMUDIVYĀKHYĀ,
Pages, 24. Lines, 11 on a page.
Begins on fol. 3386 of the MS. desoribed under No. 12471.
Contains the seventh Kirana.
A commentary on the Alankarakaumudi which is a work on rhetorio. Neither the author's name of the original treatise nor that of the commentary is given in the work.
Beginning :
अथालंकारो द्विविधः -- शब्दालंकारो ऽर्थालंकारश्च । तत्र पूर्वोक्तोपमितिमुखोऽलंकृतिगण इत्यत्रोपमितिप्रभृत्यर्थालंकारो मुख्यः । वक्रोक्त्यादिशब्दालंकारो गौणः । अत आदौ गौणालंकारमेवाह – अथेत्यादिना । अभिधावृत्त्या एकेनार्थेन यद्वस्तु प्रोक्तं श्लेषकाकुरूपाभ्यां व्यञ्जनावृत्तिभ्यां प्रोक्तेनान्येनार्थेन तस्तु अन्यथा क्रियते तत्र स्थले शब्दनिष्ठवक्रोक्त्यलंकारो ज्ञेयः । श्रीराधिका आह - हे श्याम त्वं कः । अभिधाच्या प्रत्युत्तरमाह – हरिरिति ।
End :
सरोवरे यथा कमलं शोभते तथैव नभोरूपसरोवरे चन्द्रोऽपीत्यर्थः ॥
Colophon :
सप्तमकिरणः समाप्तः ॥
संवत् १८८८ लिखितं ब्राह्मणगोपालेन ||
No. 12785. अलङ्कारकौस्तुभः. ALAŃKĀRAKAUSTUBHAH.
Substance, palm-leaf. Size, 13 x 14 inches. Pages, 70. Lines, 8 on a page. Character, Telugu. Condition, good. Appearance, new.
640
For Private and Personal Use Only