SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 370 A DESCRIPTIVE CATALOGUE OF लकलितपूर्णावतारस्य भगवतः श्रीकृष्णस्य यदुकुलावतारितसकलसुरांशैः सह भूभारहरणोचितप्रवृत्तिविडम्बनेन तच्छ्रवणस्मरणादियराणां परेषामानन्दकारणं क्रीडा निरूपिता / End : अहं सर्वदेहिनां सर्वजीवानाम् आत्मा स्वरूपभूतः / यतः आन्तर अन्तर्यामी "एष त आत्मान्तर्याम्यमृत" इति श्रुतेः / तर्हि किमन्तर्वर्तित्वात् परिच्छिनः न बामश्च व्यापक इत्यर्थः / अत्र हेतुः अनावृतः / एतत् सदृष्टान्तमाह-भूतेषु चतुर्विधेषु ....... महाभूतानि .... यथा बहिश्चान्तश्च भवति?न्ति) स्वयम् अहमपि तथेत्यर्थः। यदुपासनया सर्वाः सिद्धयः सन्ति योगिनाम् / नारायणस्तुरीयाख्यो भगवान् सिद्धिदोऽस्तु नः // Colophon: इत्येकादशस्कन्धव्याख्यायां पञ्चदशोऽध्यायः / Author: Remarks-The work contains 15 chapters of the commentary on the 11th skandha of the Bhagavata. This commentary lucidly explains the meaning of each word in the original. For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy