SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 369 SANSKRIT MANUSCRIPTS. 389 आनीतं स्वगुणैर्विकृष्य गिरिसिन्धुक्ष्मापतेः सोदरी चर्चा भागवतस्य कर्तुमशिषद्राज्ञी कदाचिद् द्विजम् // श्रीमानविक्रमसहोदरया मुकुन्द लीलामरन्दरसलोलहृदा च राज्या / आज्ञापिता महितभागवतार्थरत्न मालाविलेखनकृते प्रयतामहेऽद्य / सम्प्रत्येकादशस्कन्धव्याख्यानमथ लिख्यते / अस्माभिराज्ञया राज्या विज्ञानविशदात्मनः // प्रायशः श्रीधराचार्यग्रन्थ एवात्र लिख्यते / अन्यग्रन्थश्च कुत्रापि स्वल्प एव स्वकल्पितः // प्रयोजन तु सर्वेषां पदानामिह सान्वयम् / प्रायः प्रक्षिप्तपर्यायमुपादानमनन्यगम् // एवंविधोऽपि प्रारम्भो निर्वोढुमतिदुष्करः / अस्माकं मन्दबुद्धीनां तथापि प्रयतामहे / / राझ्याः स्वाज्ञानुरोधेन प्रीतिलाभो महांश्च नः। श्रीगोविन्दप्रसादश्च विबोधश्च त्रयं फलम् / / क्षमन्तां साहसमिदं सन्तः सन्तोषशालिनः / किश्चास्माननुगृह्णन्तु गुणदोषविवेचकाः // अज्ञानेन यदस्माभिरबद्धमपि भाष्यते / तदन्यदपि नः सर्व श्रीगोविन्दार्पणं भवेत् // प्रवृत्तितः परानन्दकृष्णक्रीडानुवर्णितः / तनिवृत्त्या परानन्दपदारोहोऽनुवर्ण्यते // एवं तावत् दशमस्कन्धे भूभारावतारणाय ब्रह्माद्यर्थनया यदुकु For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy