SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। १०६ ।। www.kobatirth.org तस्येत्थम्भूतस्याभिसन्धेरभावादिति गाथाद्वयार्थः ॥ १०१-१०२ ।। किंच नि०- किं च दुमा पुष्पंति भमराणं कारणा अहासमयं । मा भमरमहुयरिगणा किलामएज्जा अणाहारा ।। १०३ ।। किं च द्रुमाः पुष्प्यन्ति भ्रमराणां कारणात् कारणेन यथासमयं यथाकालं मा भ्रमरमधुकरीगणाः क्लामन् (क्लामिषुः ) ग्लानिं प्रतिपद्येरन्, अनाहारा अविद्यमानाहाराः सन्तः, काक्वा नैवैतदित्थमिति गाथार्थः ।। १०३ ।। साम्प्रतं पराभिप्रायमाह नि०- कस्सइ बुद्धी एसा वित्ती उवकप्पिया पयावड़णा। सत्ताणं तेण दुमा पुष्पंति महुयरिगणट्ठा ।। १०४ ।। अथ कस्यचिद्बुद्धिः कस्यचिदभिप्रायः स्याद्यदुत एषा वृत्तिरुपकल्पिता, केन? प्रजापतिना, केषां ? सत्त्वानां प्राणिनां तेन कारणेन द्रुमाः पुष्प्यन्ति मधुकरीगणार्थमेवेति गाथार्थ: ।। १०४ ।। अत्रोत्तरमाह नि०- तं न भवइ जेण दुमा नामागोयस्स पुल्वविहियस्स। उदएणं पुप्फफलं निवत्तयंती इमं चऽन्नं ।। १०५ ।। यदुक्तं परेण तन्न भवति, कुत इत्याह- येन द्रुमा नामगोत्रस्य कर्मणः पूर्वविहितस्य जन्मान्तरोपात्तस्य उदयेन विपाकानुभवलक्षणेन पुष्पफलं निर्वर्त्तयन्ति कुर्वन्ति, अन्यथा सदैव तद्भावप्रसङ्ग इति भावनीयम् । इदं चान्यत्कारणम्, वक्ष्यमाणमिति गाथार्थः ।। १०५ ।। नि०- अत्थि बहू वणसंडा भमरा जत्थ न उवेंति न वसंति । तत्थऽवि पुप्फंति दुमा पगई एसा दुमगणाणं ।। १०६ ।। सन्ति बहूनि वनखण्डानि तेषु तेषु स्थानेषु, भ्रमरा यत्र नोपयान्ति अन्यतः, न वसन्ति तेष्वेव, तथापि पुष्प्यन्ति द्रुमाः, अतः प्रकृतिरेषा स्वभाव एष द्रुमगणानामिति गाथार्थः ।। १०६ ।। अत्राह नि०- जड़ पगई कीस पुणो सवं कालं न देंति पुप्फफलं। जं काले पुप्फफलं दयंति गुरुराह अत एव ।। १०७ ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir प्रथममध्ययनं द्रुमपुष्पिका, सूत्रम् २ भ्रमरोदाहरणं । निर्युक्तिः १०३-१०७ दृष्टान्त विशुद्धा| वाक्षेप परिहारौ । ।। १०६ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy