SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ दण्डपरिनिष्ठा | सा च दण्डस्य तत्प्रकारस्य नियमोsस्य समुच्चयस्तस्य संकलनं दण्डान्तरेणेति चतुर्विधेति संग्रहः । तत्र दण्डनियमः । पिचादीनां राज्ञां हिंसाव्यतिरिक्तेऽपराधे वाग्दण्ड एव । प्रव्रजितादीनां धिग्दण्ड एवेत्यादिः । तच मनुः, । पिताचार्यः सुहृन्माता भार्य्या पुचः पुरोहितः । नादण्ड्यो नाम राजोऽस्ति यः स्वधर्मे न तिष्ठति ॥ याज्ञवल्क्यः, ऋत्विक् पुरोहितामात्य पुत्रसम्बन्धिबान्धवाः । धर्माचिलिता दण्ड्या निर्वास्या राजहिंसकाः ॥ तेषां दण्डमा बृहस्पतिः, - गुरून् पुरोहितान् पूज्यान् वाग्दण्डेनैव दण्डयेत् । कात्यायनः, - पिचादिषु प्रयुञ्जीत वाग्दण्डं धिक् तपस्विनाम् । धिक् धिग्दण्डनम् । एवञ्च यदमौषामदण्यत्वाभिधानं तदर्थ-शारौरदण्डाभिप्रायम् । यथा शङ्खलिखितौ, - दयौ मातापितरौ स्नातकपुरोहितौ परिव्राजकवानप्रस्थौ । जन्मकर्म्मश्रुतशौलशौचाचारवन्तः । ते ह I 8 For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy