SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः। अथ दण्डनिमित्तानि। तच नारदः,मनुष्यमारणं स्तेयं परदाराभिमर्षणम् । हे पारुष्ये प्रकौर्णञ्च दण्डस्थानानि षड् विदः॥ इति संग्रहः । ननु विवादस्य लोभमोहादिमूलकत्वेन सर्वत्र सम्भवाहादिनोरेकतरस्य मिथ्याभियोगापहवयोरन्यतरनियमातन्निमित्तको दण्डोऽन्यत्राप्यस्ति चेत्, सत्यम्।। किन्तु चरैरावेदितानां राज्ञा स्वपुरुषैाहितानां शिरोवादिनं विनापि विचार्यमाणानामपराधिनां येषु दण्डस्तेषामिहोद्देशः । ते च मनुष्यमारणादय एव न ऋणादानादयः। अतएवोक्तम्,साहसन्यायवानि कुर्युः कार्याणि ते नृणाम् । प्रकीर्णकः पुनर्जेयो व्यवहारो पाश्रयः ॥ इति अपि च ऋणादानादयो मनुष्यमारणादिवन्न स्वरूपेणापराधोऽपि त्वपहूवादिकमपेक्ष्येति तेभ्यो भेदः। किञ्च मनुष्यमारणादिकर्तृणां दण्डार्थमाकारणं तदनुगुणतया त्वपराधविचारः। ऋणदानादिवादिनान्तु ग्रहणादितत्त्वनिर्णयार्थमाह्वानं तदिचारप्रसङ्गणापलापादिनिर्णयात् तत्कर्तुर्दण्ड इति। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy