SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रणयनोपकरणानि । Acharya Shri Kailassagarsuri Gyanmandir कात्यायनः, सभ्यानां ये विधेयाः स्युर्युक्तास्ते राजपुरुषाः । गणको लेखकश्चैव सर्वांस्तान् विनिवेशयेत् ॥ तान् सभ्यविधेयान् । अथ बृहस्पतिः — राजा कार्य्याणि सम्पश्येत् प्राड्विवाकोऽथवा द्विजः । वादि-प्रतिवादिनौ पृच्छतौति प्राट्, तदुक्तं विविनक्ति विचारयति वा सभ्यैः सह विविच्य वक्तौति वा विवाकः । स चासौ स चेति प्राड्विवाको धर्माधिकरणेऽधिकृतः । मनुः,— सोऽस्य कार्य्याणि संपश्येत् सभ्यैरेव त्रिभिर्टतः । गौतमः, - सर्वधर्मेभ्यो गरौयः प्राड्विवाके सत्यवचनम् । १ ग विश्वा । १५ बृहस्पतिः - ये त्वरण्यचरास्तेषामरण्ये करणं भवेत् । सेनायां सैनिकानान्तु सार्थेषु बणिजां तथा ॥ राज्ञा ये विदिताः सम्यक् कुल श्रेणि गणादयः । साहसन्यायवर्ज्यानि कुर्य्यः कार्य्याणि ते नृणाम् कुल- श्रेणी - गणाध्यक्षाः प्रोक्ता निर्णयकारकाः ॥ 'विचाय्र्यं श्रेणौभिः कार्य्यं कुलैर्यन्न विचारितम् । गणैश्च श्रेण्यविज्ञातं गण्णाऽज्ञातं नियुक्तकैः ॥ 11 For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy