SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३३४ www.kobatirth.org दण्ड़विवेकः । 'अप्राप्तव्यवहारश्च दूतो दानोन्मुखो ब्रतौ । विषमस्थश्च नासेध्यो न चैतानाह्वयेत् नृपः ॥ शस्यवन्धं विविनक्ति कात्यायनः, — तद्युक्तः कर्षकः शस्ये तोयस्यागमने तथा । आरम्भात् संग्रहं यावत् तत्काले न विवादयेत् ॥ अत्र शिल्पिनश्चतुर्व्विधाः, - शिक्षकाभिज्ञकुशला आचार्य्यचेति शिल्पिनः । इत्युक्ताः । तत्काले तेषां स्व स्व कर्म्मकाले । व्यासः, Acharya Shri Kailassagarsuri Gyanmandir योगौ यियक्षुरुन्मत्तो धर्म्मार्थो व्यसनी व्रतौ । दानोन्मुखो नाभियोज्यो नासेध्यो नाह्वयेच्च तम् ॥ कात्यायनः, काय्यातिपाति-व्यसनि-टपकाय्र्य्योत्सवाकुलान् । नाह्वयेदित्यनुषङ्गः । श्रच कमीतिपातौ यस्य रक्षणीयं कार्य्यमुत्सेधेन रक्षति । सर्व्वमिदं रक्षित ऋणादि विषयम् । कात्यायनः, - अन्यत्र त्वाह याज्ञवल्क्यः, नासेव्यः क्रियावादौ सन्दिग्धार्थे कथञ्चन । आसेधयंस्त्वनासेध्यं तत्समं दण्डमर्हति ॥ Men पौडो धन कश्चित् बालकं न्यायवादिनम् । तस्मादर्थात् स हौयेत तत्समञ्चवाप्नुयाद्दमम् ॥ १ एकच पुस्तके [ ] चिह्नितपद्यमधिकं सङ्गतत्वादेवास्माभिरल्लिखितं । २ घ ङ पुस्तकदये बलौ कखिद्वालकम् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy