SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ दण्डविवेकः । जीवन्तौनान्तु तासां ये तबरेयुः स्ववान्धवाः । तान् शिष्याचौरदण्डेन धार्मिकः पृथिवीपतिः ॥ वशा वन्ध्या। अपुवा नष्टपुत्रा। निष्कुला प्रनष्टमातापितृकुलेति। मृते भर्तरि अधिकार्य्यन्तराभावात्तत्सम्बन्धेन वा यत् संक्रान्तं यच्च तासां सौदायिक तदित्यर्थः। कात्यायनः,न भर्ता नैव च सुतो न पिता भ्रातरो न च । आदाने वा विसर्ग वा स्त्रीधने प्रभविष्णवः ॥ यदि त्वेकतरोऽमौषां स्त्रीधनं भक्षयेद्दलात् । स दृद्धिं प्रतिदाप्यः स्यादण्डञ्चैव समाप्नुयात् ॥ दण्डं गृहीततुल्यमन्यत्र तथादर्शनात् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy