________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साहसदण्डः ।
यच्च एकपादः कार्य इत्यनुवृत्तौ विमांसविक्रयौ चेति विष्णुवचनम्।
अत्र विमांसं विरुद्धमांसम्। शृगालादिमांसमिति यावत् ।
यच्च,
अभक्ष्यस्य अविक्रेयस्य च विक्रयौ। देवप्रतिमाभेदकश्चोत्तमसाहसं दण्डः ।
इत्यपरं विष्णुवचनम् । सर्वचात्र विक्रयो न दूषणपरः। अन्यथा औषधत्वेनापि तद्विक्रये दोषः स्यात् ।
एवञ्चामौषां वाक्यानां उत्तमानुत्तमविषयतया वा व्यवस्था द्रष्टव्या। अब विष्णः,
जातिभ्रंशकरस्याभक्ष्यस्य च भक्षयिता विवास्यः। भक्षयिता भोक्ता कामादिति शेषः । ग्रसितारः स्वयं का- राज्ञा निर्विषयास्तु ते ।
इति मनुदर्शनात् । अथ अभिचारादौ मनुः
अभिचारेषु सर्वेषु कर्त्तव्यो दिशतो दमः । मूलकर्माणि चानाप्तैः कृत्यासु विविधासु च ॥ अभिचारेषु श्येनादिषु शास्त्रीयेषु सूचौलिखन-पादपांशुग्रहणादिवलौकिकेषु अनपराधिनं प्रति क्रियमाणेषु । मूलकर्मणि भेषजादिप्रयोगे अनाप्तैरहितैषिभिः क्रियमाणे। कृत्यासु उच्चाटनादिरूपासु रोगाद्युत्पत्त्यर्थम्, मातृ
१ क पुस्तके कुमांसेत्यधिकम् ।
For Private And Personal Use Only