SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साहसदण्डः । यच्च एकपादः कार्य इत्यनुवृत्तौ विमांसविक्रयौ चेति विष्णुवचनम्। अत्र विमांसं विरुद्धमांसम्। शृगालादिमांसमिति यावत् । यच्च, अभक्ष्यस्य अविक्रेयस्य च विक्रयौ। देवप्रतिमाभेदकश्चोत्तमसाहसं दण्डः । इत्यपरं विष्णुवचनम् । सर्वचात्र विक्रयो न दूषणपरः। अन्यथा औषधत्वेनापि तद्विक्रये दोषः स्यात् । एवञ्चामौषां वाक्यानां उत्तमानुत्तमविषयतया वा व्यवस्था द्रष्टव्या। अब विष्णः, जातिभ्रंशकरस्याभक्ष्यस्य च भक्षयिता विवास्यः। भक्षयिता भोक्ता कामादिति शेषः । ग्रसितारः स्वयं का- राज्ञा निर्विषयास्तु ते । इति मनुदर्शनात् । अथ अभिचारादौ मनुः अभिचारेषु सर्वेषु कर्त्तव्यो दिशतो दमः । मूलकर्माणि चानाप्तैः कृत्यासु विविधासु च ॥ अभिचारेषु श्येनादिषु शास्त्रीयेषु सूचौलिखन-पादपांशुग्रहणादिवलौकिकेषु अनपराधिनं प्रति क्रियमाणेषु । मूलकर्मणि भेषजादिप्रयोगे अनाप्तैरहितैषिभिः क्रियमाणे। कृत्यासु उच्चाटनादिरूपासु रोगाद्युत्पत्त्यर्थम्, मातृ १ क पुस्तके कुमांसेत्यधिकम् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy