SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २५८ www.kobatirth.org दण्डविवेकः । Acharya Shri Kailassagarsuri Gyanmandir आह च मनुः,— मनुष्याणां पशूनाञ्च दुःखाय प्रकृते सति । यथा यथा महद्दुःखं दण्डं कुर्य्यात्तथा तथा ॥ अत्र दुःखायेत्यभिसन्धिपूर्व्वकत्वावगमात् प्रमादहते न च दोषः । अथ नारदः, 'राजनि प्रहरेद्यस्तु कृतागस्यपि दुर्मतिः । शूल्यं तमग्नौ विपचेद्ब्रह्महत्याशतातिगम् ॥ यो अब्राह्मणः कृतागसि कृतापराधे शूलमारोप्य यत्संहियते मांसादि तच्छूल्यम् । तेन राजप्रहारिणः शूलभेदेन पौडां विधायाभिपाकेन पौडा कर्त्तव्येत्यर्थः । इति महामहोपाध्याय धर्माधिकरणिक - श्रीबर्द्धमानकृतौ दण्डववेके दण्डपारुय्यदण्डपरिच्छेदः षष्ठः । १ क ख ग पुस्तकत्रये राजानं । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy