SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५२ दण्डविवेकः। तु मुख्यमिदं पारुष्यमित्यर्थ इति भाति। माषिको माषपरिमित इति रत्नाकरः, समेषु जात्यादिभिस्तुल्येषु । याज्ञवल्क्यः, भस्मपङ्करजःस्पर्श दण्डो दशपणः स्मृतः । 'अमेध्यपाणिनियूतस्पर्शने द्विगुणस्ततः ॥ समेष्वेवं परस्त्रीषु द्विगुणस्वृत्तमेषु च । होनेष्वई दमो मोहमदादिभिरदण्डनम् ॥ अमेध्यमत्र अश्रु-श्लेष्म-नख-केश-कर्णविट-दूषिकाभक्तोच्छिष्टादिरूपम् । पार्णिश्चरणस्य पश्चिमो भागः, चरण एवास्य तात्पर्य्यमित्येके। नियतं मुखनिःसारितं जलं तैः स्पर्शने, ततो दशपणात् दिगुणो विंशतिपणो दण्डः । अत्र पुरौपादिस्पर्शने विशेषं वक्ष्यति कात्यायनः । एवञ्च वचनस्याधःस्पर्शविषयत्वेन कायमध्यमूईस्पर्शने गुणाधिक्यं द्रष्टव्यं कात्यायनानुसारात्, परस्त्रीषत्तमेषु च भस्मादिस्पर्श विंशतिपणा अमेध्यादिस्पर्श चत्वारिंशत्यणा होनेष्वपकृष्टेष्वई भस्मादिस्पर्श पञ्च, अमेध्यादिस्पर्श दशपणा इत्यर्थः। मोहश्चित्तवैकल्यं, मदो मद्यादिजनिता विकृतावस्था, आदिपदादन्मादादिसंग्रहः। __बृहस्पतिवाक्ये भस्मादिभिः प्रहारो विवक्षित इति। तत्र दण्डगौरवमिह तु तेषां स्पर्शनमात्रमिति दण्डलाघवमतो न विरोध इति प्रतिभाति । एतावस्पर्श याज्ञवल्क्य इति स्मृतिसारोवतारणिकादर्शनात् स्पष्टम् । १ ख घ पुस्तकहये अमेध्ये । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy