SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २४६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दहविवेकः । तायिघातिव्यतिरिक्तसंसर्गे ब्रह्मवधप्रायश्चित्तप्रतिपादकं तदापूर्वक एव दोषः, दोषशब्दस्य प्रायश्चित्ते शक्त्यभावात् नचवैयर्थ्याच्च स्यात् । निरपवादादतिदेश वाक्यादेव प्रायश्चित्तप्राप्तेः । यदि तु वधदोषविधायकं तदित्युच्यते तदा प्रकरणविरोधः स्वत्रवैयर्थ्यश्व अपवादकाभावेन वधव्यवस्थयैव तत्प्रतिपादनात् । तृतीयेऽपि सूत्रे गोशब्दस्य गोशृङ्गोदकपरत्वे लक्षणाभ्यपगमः । ब्राह्मणादिति तृतीयार्थे पञ्चमौप्रयोगपरिकल्पने च प्रकरणातिपातः स्यात् प्रायश्चित्तोपदेशावसर एव तदङ्गोपदेशौचित्यात् । वस्तुतः कथम् । सुमतिः सुमन्तुरल्पाक्षर मसन्दिग्धमित्यादिलक्षणवाक्यं विस्मृत्य तादृशं स्वत्रं प्रणयेद् यच विवक्षितो यः सन्दिह्यते प्रत्यताविवक्षितः स्फुटतरमवभासते, तस्मादेकमेवेदं स्वचं गोब्राह्मणातिरिक्तस्याततायिनो वधे दोषाभावप्रतिपादकमित्युपेयम् । मन्वादिवचनैः सममेकमूलकत्वकल्पने लाघवात् बौधा - यनवचनसंवादाच्च । कल्पतरौ राजधर्म्मकाण्डे तद् यथा, - भौत - मत्तोन्मत्त - विसन्नाह- हस्ति - वाल-वृद्ध - ब्राह्मणैर्न युध्येतान्यचाततायिनः । न दोषो हिंसायामन्यत्र व्यङ्गसारथ्यनायुधाञ्जलिप्रकौर्णकेशपराङ्मुखोपविष्टमूलवृक्षा रूढाकृतक गोब्राह्मणादिभ्यः । १ तत्रा - । KARA~//www.se २ङ पुस्तके व्यश्व । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy